Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

suprāta-suśva-sudiva-śārikuka-caturaśra-eīpadājapada-proṣṭhapadā || PS_5,4.120 ||


_____START JKv_5,4.120:

suprātādayo bahuvrīhisamāsā acpratyayāntā nipātyante /
anyad api ca ṭilopādikaṃ nipātanād eva siddham /
śobhanaṃ prātar asya suprātaḥ /
śobhanaṃ śvo 'sya suśvaḥ /
śobhanaṃ divā asya sudivaḥ /
śārer iva kukṣir asya śārikukṣaḥ /
catasro 'śrayo 'sya caturaśraḥ /
eṇyā iva pādau asya eṇīpadaḥ /
ajasya+iva pādāvasya ajapadaḥ /
proṣtho goḥ, tasya+iva pādāvaya proṣṭhapadaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL