Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
suprata-susva-sudiva-sarikuksa-caturasra-enipadajapada-prosthapadah
Previous
-
Next
Click here to hide the links to concordance
suprāta
-
suśva
-
sudiva
-
śārikuk
ṣ
a-
caturaśra
-
e
ṇ
īpadājapada-
pro
ṣṭ
hap
adā
ḥ
||
PS
_
5
,
4
.
120
||
_____
START
JKv
_
5
,
4
.
120
:
suprātādayo
bahuvrīhisamāsā
acpratyayāntā
nipātyante
/
anyad
api
ca
ṭilopādikaṃ
nipātanād
eva
siddham
/
śobhanaṃ
prātar
asya
suprātaḥ
/
śobhanaṃ
śvo
'
sya
suśvaḥ
/
śobhanaṃ
divā
asya
sudivaḥ
/
śārer
iva
kukṣir
asya
śārikukṣaḥ
/
catasro
'
śrayo
'
sya
caturaśraḥ
/
eṇyā
iva
pādau
asya
eṇīpadaḥ
/
ajasya
+
iva
pādāvasya
ajapadaḥ
/
proṣtho
goḥ
,
tasya
+
iva
pādāvaya
proṣṭhapadaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL