Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nañ-du-subhyo hali-sakthyor anyārasyām || PS_5,4.121 ||


_____START JKv_5,4.121:

nañ dus su ity etebhyaḥ parau yau hali-sakthi-śabdau tadantad bahuvrīher anyatarasyām ac pratyayo bhavati samāsāntaḥ /
avidyamānā halir asya ahalaḥ, ahaliḥ /
durhalaḥ, durhaliḥ /
suhalaḥ, suhaliḥ /
avidyamānaṃ sakthi asya asakthaḥ, asakthiḥ /
duḥsakthaḥ, duḥsakthiḥ /
susakthaḥ, susakthiḥ /
haliśaktyoḥ iti kecit paṭhanti /
avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /
virūpā śaktiḥ asya duḥśaktaḥ, duḥśaktaḥ, duḥśaktiḥ /
śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL