Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
nityam asic praja-medhayoh
Previous
-
Next
Click here to hide the links to concordance
nityam
asic
prajā
-
medhayo
ḥ
||
PS
_
5
,
4
.
122
||
_____
START
JKv
_
5
,
4
.
122
:
nañdussubhyaḥ
ity
eva
/
nañ
dus
su
ity
etebhyaḥ
parau
yau
prajā
-
medhā
-
śabdau
tadantād
bahuvrīheḥ
nityam
asic
pratyayo
bhavati
samāsāntaḥ
/
avidyamānā
prajā
asya
aprajāḥ
/
duṣprajāḥ
/
suprajāḥ
/
avidyamānā
medhā
yasya
amedhāḥ
/
durmedhāḥ
/
sumedhāḥ
/
nityagrahaṇaṃ
kim
,
yāvatā
pūrvasūtre
'
nyatarasyām
grahaṇaṃ
na
+
eva
svaryate
?
evaṃ
tarhi
nityagrahaṇād
anyatra
api
bhavati
iti
sūcyate
/
śrotriyasya
+
iva
te
rājan
mandakasyālpamedhasaḥ
/
anuvākahatā
buddhir
na
+
eṣā
tattvārthadarśinī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL