Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
nistha sin-svidi-midi-ksvidi-dhrrsah
Previous
-
Next
Click here to hide the links to concordance
ni
ṣṭ
hā
śī
ṅ
-
svidi
-
midi
-
k
ṣ
vidi-
dhr
̥ṣ
a
ḥ
||
PS
_
1
,
2
.
19
||
_____
START
JKv
_
1
,
2
.
19
:
na
seṭ
iti
vartate
/
śīṅ
svidi
midi
kṣvidi
dhr̥ṣ
ity
etebhyaḥ
pro
niṣṭhā
-
pratyayaḥ
seṇ
na
kid
bhavati
/
śayitah
,
śayitvān
/
prasveditaḥ
,
prasveditavān
/
prameditaḥ
,
prameditavān
/
prakṣveditah
,
prakṣveditavān
/
pradharṣitaḥ
pradharṣitavān
/
seṭ
ity
eva
svinnaḥ
,
svinnavān
/
svid
-
ādīnam
āditaś
ca
(*
7
,
2
.
16
)
iti
niṣṭhāyāmiṭ
pratiṣidhyate
/
vibhāṣā
bhāva
-
ādikarmaṇoḥ
(*
7
,
2
.
17
)
iti
pakṣe
'
bhyanujñāyate
sa
viṣayaḥ
kittva
-
pratiṣedhasya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL