Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dharmād anic kevalāt || PS_5,4.124 ||


_____START JKv_5,4.124:

kevalād yo dharmaśabdaḥ tadantād bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /
kalyāṇo dharmo 'sya kalyāṇadharmā /
priyadharmā /
kevalāt iti im ? paramaḥ svo dharmaḥ asya paramasvadharmaḥ /
yady evaṃ tripade bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ asya iti ? evaṃ tarhi kevalāt iti pūrvapadaṃ nirdiśyate, kevalāt padād yo dharmaśabdo na padasamudāyāt, tadantād bhauvrīheḥ pratyayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#587]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL