Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
dharmad anic kevalat
Previous
-
Next
Click here to hide the links to concordance
dharmād
anic
kevalāt
||
PS
_
5
,
4
.
124
||
_____
START
JKv
_
5
,
4
.
124
:
kevalād
yo
dharmaśabdaḥ
tadantād
bahuvrīheḥ
anic
pratyayo
bhavati
samāsantaḥ
/
kalyāṇo
dharmo
'
sya
kalyāṇadharmā
/
priyadharmā
/
kevalāt
iti
im
?
paramaḥ
svo
dharmaḥ
asya
paramasvadharmaḥ
/
yady
evaṃ
tripade
bahuvrīhau
prāpnoti
,
paramaḥ
svo
dharmaḥ
asya
iti
?
evaṃ
tarhi
kevalāt
iti
pūrvapadaṃ
nirdiśyate
,
kevalāt
padād
yo
dharmaśabdo
na
padasamudāyāt
,
tadantād
bhauvrīheḥ
pratyayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
587
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL