Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
dvidandyadibhyas ca
Previous
-
Next
Click here to hide the links to concordance
dvida
ṇḍ
yādibhyaś
ca
||
PS
_
5
,
4
.
128
||
_____
START
JKv
_
5
,
4
.
128
:
dvidaṇḍyādayaḥ
śabdāḥ
ic
pratyayāntāḥ
sādhavo
bhavanti
/
dvidaṇḍyādibhyaḥ
iti
tādarthye
eṣā
caturthī
,
na
pañcamī
/
dvidaṇḍyādyartham
ic
pratyayo
bhavati
tathā
bhavati
yathā
dvidaṇḍyādayaḥ
siddyanti
ity
arthaḥ
/
samudāyanipātanāc
ca
arthaviśeṣe
'
varudhyante
/
dvidaṇḍi
praharati
/
dvimusali
praharati
/
iha
na
bhavati
,
dvidaṇḍā
śālā
iti
/
bahuvrīhyadhikāre
'
pi
tatpuruṣāt
kvacid
vidhānam
icchanti
/
nikucya
karṇau
dhāvati
nikucyakarṇi
dhāvati
/
prohya
pādau
hastinaṃ
vāhayati
prodyapādi
hastinaṃ
vāhayati
/
mayūravyaṃsakāditvāt
samāsaḥ
//
dvidaṇḍi
/
dvimusali
/
ubhāñjali
/
ubhayāñjali
/
ubhākarṇi
/
ubhayākarṇi
/
ubhādanti
/
ubhayādanti
/
ubhāhasti
/
ubhayāhasti
/
ubhāpāṇi
/
ubhayāpāṇi
/
ubhābāhu
/
ubhayābāhu
/
ekapadi
/
prohyapadi
/
āḍhyapadi
/
sapati
/
nikucyakarṇi
/
saṃhatapucchi
/
ubhābāhu
,
ubhayābāhu
iti
nipātanād
icpratyayalopaḥ
/
pratyayalakṣaṇena
avyayībhāvasañjñā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
588
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL