Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvidaṇḍyādibhyaś ca || PS_5,4.128 ||


_____START JKv_5,4.128:

dvidaṇḍyādayaḥ śabdāḥ ic pratyayāntāḥ sādhavo bhavanti /
dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, na pañcamī /
dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ siddyanti ity arthaḥ /
samudāyanipātanāc ca arthaviśeṣe 'varudhyante /
dvidaṇḍi praharati /
dvimusali praharati /
iha na bhavati, dvidaṇḍā śālā iti /
bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam icchanti /
nikucya karṇau dhāvati nikucyakarṇi dhāvati /
prohya pādau hastinaṃ vāhayati prodyapādi hastinaṃ vāhayati /
mayūravyaṃsakāditvāt samāsaḥ //
dvidaṇḍi /
dvimusali /
ubhāñjali /
ubhayāñjali /
ubhākarṇi /
ubhayākarṇi /
ubhādanti /
ubhayādanti /
ubhāhasti /
ubhayāhasti /
ubhāpāṇi /
ubhayāpāṇi /
ubhābāhu /
ubhayābāhu /
ekapadi /
prohyapadi /
āḍhyapadi /
sapati /
nikucyakarṇi /
saṃhatapucchi /
ubhābāhu, ubhayābāhu iti nipātanād icpratyayalopaḥ /
pratyayalakṣaṇena avyayībhāvasañjñā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#588]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL