Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
kumbhapadisu ca
Previous
-
Next
Click here to hide the links to concordance
kumbhapadī
ṣ
u
ca
||
PS
_
5
,
4
.
139
||
_____
START
JKv
_
5
,
4
.
139
:
kumbhapadīprabhr̥tayaḥ
kr̥tapādalopāḥ
samudāyā
eva
paṭhyante
/
tatra
evaṃ
sūtram
jñeyam
/
pādasya
lopo
bhavati
kumbhapadyādiviṣaye
yathā
kumbhapadyādayaḥ
/
sidhyanti
/
samudāyapāṭhasya
ca
prayojanaṃ
viṣayaniyamaḥ
-
striyām
eva
,
tatra
ṅīppratyaye
eva
,
na
anyadā
/
kumbhapadī
/
śatapadī
/
yac
ca
iha
upamānapūrvaṃ
saṅkhyāpūrvaṃ
ca
paṭhyate
,
tasya
siddhe
lope
nityaṅībarthaṃ
vacanam
/
pādo
'
nyatarasyām
(*
4
,
1
.
8
)
iti
vikaopo
na
bhavati
/
[#
590
]
kumbhapadī
/
śatapadī
/
aṣṭāpadī
/
jālapadī
/
ekapadī
/
mālāpadī
/
munipadī
/
godhāpadī
/
gopadī
/
kalaśīpadī
/
ghr̥tapadī
/
dāsīpadī
/
niṣpadī
/
ārdrapadī
/
kuṇapadī
/
kr̥ṣṇapadī
/
droṇapadī
/
drupadī
/
śakr̥tpadī
/
sūpapadī
/
pajcapadī
/
arvapadī
/
stanapadī
/
kumbhapadyādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL