Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kumbhapadīu ca || PS_5,4.139 ||


_____START JKv_5,4.139:

kumbhapadīprabhr̥tayaḥ kr̥tapādalopāḥ samudāyā eva paṭhyante /
tatra evaṃ sūtram jñeyam /
pādasya lopo bhavati kumbhapadyādiviṣaye yathā kumbhapadyādayaḥ /
sidhyanti /
samudāyapāṭhasya ca prayojanaṃ viṣayaniyamaḥ - striyām eva, tatra ṅīppratyaye eva, na anyadā /
kumbhapadī /
śatapadī /
yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe lope nityaṅībarthaṃ vacanam /
pādo 'nyatarasyām (*4,1.8) iti vikaopo na bhavati /

[#590]

kumbhapadī /
śatapadī /
aṣṭāpadī /
jālapadī /
ekapadī /
mālāpadī /
munipadī /
godhāpadī /
gopadī /
kalaśīpadī /
ghr̥tapadī /
dāsīpadī /
niṣpadī /
ārdrapadī /
kuṇapadī /
kr̥ṣṇapadī /
droṇapadī /
drupadī /
śakr̥tpadī /
sūpapadī /
pajcapadī /
arvapadī /
stanapadī /
kumbhapadyādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL