Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
agranta-suddha-subhra-vrrsa-varahebhyas ca
Previous
-
Next
Click here to hide the links to concordance
agrānta
-
śuddha
-
śubhra
-
vr
̥ṣ
a-
varāhebhyaś
ca
||
PS
_
5
,
4
.
145
||
_____
START
JKv
_
5
,
4
.
145
:
vibhāṣā
ity
eva
/
agrāntāt
śabdāt
śuddha
śubhra
vr̥ṣa
varāha
ity
etebhyaś
ca
parasya
dantaśabdasya
vibhāṣā
datr̥
ity
ayam
ādeśo
bhavati
samāsānto
bahuvrīhau
samāse
/
kuḍmalāgradan
,
kuḍmalāgradantaḥ
/
śuddhadan
,
śuddhadantaḥ
/
śubhradan
,
śubhradantaḥ
/
vr̥ṣadan
,
vr̥ṣadantaḥ
/
varāhadan
,
varāhadantaḥ
/
anuktasamuccayārthaḥ
cakāraḥ
/
ahidan
,
ahidantaḥ
/
mūṣikadan
,
mūṣikadantaḥ
/
gardabhadan
,
gardabhadantaḥ
/
śikharadan
,
śikharadantaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL