Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

agrānta-śuddha-śubhra-vr̥ṣa-varāhebhyaś ca || PS_5,4.145 ||


_____START JKv_5,4.145:
vibhāṣā ity eva /
agrāntāt śabdāt śuddha śubhra vr̥ṣa varāha ity etebhyaś ca parasya dantaśabdasya vibhāṣā datr̥ ity ayam ādeśo bhavati samāsānto bahuvrīhau samāse /
kuḍmalāgradan,kuḍmalāgradantaḥ /
śuddhadan, śuddhadantaḥ /
śubhradan, śubhradantaḥ /
vr̥ṣadan, vr̥ṣadantaḥ /
varāhadan, varāhadantaḥ /
anuktasamuccayārthaḥ cakāraḥ /
ahidan, ahidantaḥ /
mūṣikadan, mūṣikadantaḥ /
gardabhadan, gardabhadantaḥ /
śikharadan, śikharadantaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL