Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
urahprabhrrtibhyah kap
Previous
-
Next
Click here to hide the links to concordance
ura
ḥ
prabhr
̥
tibhya
ḥ
kap
||
PS
_
5
,
4
.
151
||
_____
START
JKv
_
5
,
4
.
151
:
uraḥprabhr̥tyantāt
bahuvrīheḥ
kappratyayo
bhavati
/
vyūḍham
uraḥ
asya
vyūḍhoraskaḥ
/
priyasarpiṣkaḥ
/
avamuktopānatkaḥ
/
pumān
anaḍvān
payaḥ
nauḥ
lakṣmīḥ
iti
vibhaktyantāḥ
paṭhyante
,
na
prātipadikāni
/
tatra
+
idaṃ
prayojanam
-
ekavacanāntānām
eva
grahaṇam
iha
vijñāyeta
,
dvivacana
-
bahuvacana
-
antānāṃ
mā
bhūt
iti
/
tatra
śeṣad
vibhāṣā
(*
5
,
4
.
154
)
iti
vikalpa
eva
bhavati
iti
/
dvipumān
,
dvipuṃskaḥ
/
bahupumān
,
bahupuṃskaḥ
/
uras
/
sarpis
/
upānaḥ
/
pumān
/
anaḍvān
/
nauḥ
/
payaḥ
/
lakṣmīḥ
/
dadhi
/
madhu
/
śāli
/
arthān
nañaḥ
anarthakaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL