Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sesad vibhasa
Previous
-
Next
Click here to hide the links to concordance
śe
ṣ
ād
vibhā
ṣ
ā
||
PS
_
5
,
4
.
154
||
_____
START
JKv
_
5
,
4
.
154
:
yasmād
bahuvrīheḥ
samāsānto
na
vihitaḥ
sa
śeṣaḥ
tasmād
vibhāṣā
kap
pratyayo
bhavati
/
bahvyaḥ
khaṭvāḥ
asmin
bahukhaṭvakaḥ
/
bahumālakaḥ
/
bahuvīṇakaḥ
/
bahukhaṭvākaḥ
/
bahumālākaḥ
/
bahuvīṇākaḥ
/
bahukhaṭvaḥ
/
bahumālaḥ
/
bahuvīṇaḥ
/
katham
anr̥kkaṃ
sāma
,
bahvr̥kkaṃ
sūktam
iti
,
yāvatā
vihito
'
tra
sāmānyena
samāsāntaḥ
r̥ṣpūḥ
iti
/
na
+
etad
asti
/
viśeṣe
sa
iṣyate
,
anr̥co
māṇadako
jñeyo
bahvr̥caś
caraṇākhyāyām
iti
/
śeṣāt
iti
kim
?
priyapathaḥ
/
priyadhuraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
593
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL