Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śeād vibhāā || PS_5,4.154 ||


_____START JKv_5,4.154:

yasmād bahuvrīheḥ samāsānto na vihitaḥ sa śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /
bahvyaḥ khaṭvāḥ asmin bahukhaṭvakaḥ /
bahumālakaḥ /
bahuvīṇakaḥ /
bahukhaṭvākaḥ /
bahumālākaḥ /
bahuvīṇākaḥ /
bahukhaṭvaḥ /
bahumālaḥ /
bahuvīṇaḥ /
katham anr̥kkaṃ sāma, bahvr̥kkaṃ sūktam iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ r̥ṣpūḥ iti /
na+etad asti /
viśeṣe sa iṣyate, anr̥co māṇadako jñeyo bahvr̥caś caraṇākhyāyām iti /
śeṣāt iti kim ? priyapathaḥ /
priyadhuraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#593]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL