Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
eka-aco dve prathamasya
Previous
-
Next
Click here to hide the links to concordance
eka
-
aco
dve
prathamasya
||
PS
_
6
,
1
.
1
||
_____
START
JKv
_
6
,
1
.
1
:
adhikāro
'
yam
/
ekācaḥ
iti
ca
,
dve
iti
ca
,
prathamasya
iti
ca
tritayam
adhikr̥taṃ
veditavyam
/
ita
uttaraṃ
yad
vakṣyāmaḥ
prāk
saṃprasāraṇavidhānāt
tatra
ekācaḥ
prathamasya
dve
bhavataḥ
ity
evaṃ
tad
veditavyam
/
vakṣyati
-
liṭi
dhātor
anabhyāsasya
(*
6
,
1
.
8
)
iti
/
tatra
dhātor
avayavayasya
anabhyāsasya
prathamasya
+
ekāco
dve
bhavataḥ
/
jajāgāra
/
papāca
/
iyāya
/
āra
/
ekāca
iti
bahuvrīhinirdeśaḥ
/
eko
'
c
yasya
so
'
yam
ekāc
ity
avayavena
vigrahaḥ
/
tatra
samudāyaḥ
samāsārthaḥ
/
abhyantaraś
ca
samudāye
'
vayavo
bhavati
iti
sāckasya
+
eva
dvirvacanaṃ
bhavati
/
evaṃ
ca
pac
ity
atra
yena
+
eva
acā
samudāyaḥ
ekāc
,
tenaa
+
eva
tadavayavo
'
cchabdaḥ
paśabdaś
ca
/
tatra
pr̥thag
avayavaikāc
na
dvir
ucyate
,
kiṃ
tarhi
,
samudāyaikāj
eva
/
tathā
hi
sakr̥cchāstrapravr̥ttyā
sāvayavaḥ
samudāyo
'
nugr̥hyate
/
papāca
ity
atra
prathamatvaṃ
vyapadeśivadbhāvāt
/
iyāya
,
āra
ity
atra
ekāctvam
api
vyapadeśibhāvād
eva
/
dviḥprayogaś
ca
dvirvacanam
idam
/
āvr̥ttisaṅkhyā
hi
dve
iti
vidhīyate
/
tena
sa
eva
śabdo
dvir
ucāryate
,
na
ca
śabdāntaraṃ
tasya
sthāne
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL