Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ajāder dvitīyasya || PS_6,1.2 ||


_____START JKv_6,1.2:

prathama-dvirvacana-apavādo 'yam /
ajāder dvitiyasya ekaco dvirvacanam adhikriyate /
ac ādir yasya dhātoḥ tadavayavasya dvitīyasya ekāco dve bhavataḥ /
aṭiṭiṣati /
aśiśiṣati /
aririṣati /
arteḥ smi-pūṅ-r-añjv-aśāṃ sani (*7,2.74) iti iṭ kriyate /
tasmin kr̥te guṇe ca raparatve ca dvirvacane 'ci (*1,2.59) iti sthānivadbhāvaḥ prāpnoti /
tatra pratividhānaṃ dvirvacananimitte 'ci iti ucyate /
na ca atra dvirvacananimittamiṭ /
kiṃ tarhi ? kāryī /
na ca kāryī nimittatvena aśrīyate /
tathā hi - kṅinimittayor guṇavr̥ddhyoḥ pratiṣedho vidhīyamānaḥ śayitā ity atra na bhavati, na hi kāryiṇaḥ śīṅo guṇaṃ prati nimittabhāvaḥ iti /
atra kecid ajādeḥ iti karmadhārayāt pañcamīm icchanti /
ac ca asau ādiś ca ity ajādiḥ, tasmāt ajāder uttarasya ekāco dve bhavataḥ iti /
teṣāṃ dvitīyasya iti vispaṣṭarthaṃ draṣṭāvyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL