Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ajader dvitiyasya
Previous
-
Next
Click here to hide the links to concordance
ajāder
dvitīyasya
||
PS
_
6
,
1
.
2
||
_____
START
JKv
_
6
,
1
.
2
:
prathama
-
dvirvacana
-
apavādo
'
yam
/
ajāder
dvitiyasya
ekaco
dvirvacanam
adhikriyate
/
ac
ādir
yasya
dhātoḥ
tadavayavasya
dvitīyasya
ekāco
dve
bhavataḥ
/
aṭiṭiṣati
/
aśiśiṣati
/
aririṣati
/
arteḥ
smi
-
pūṅ
-
r
-
añjv
-
aśāṃ
sani
(*
7
,
2
.
74
)
iti
iṭ
kriyate
/
tasmin
kr̥te
guṇe
ca
raparatve
ca
dvirvacane
'
ci
(*
1
,
2
.
59
)
iti
sthānivadbhāvaḥ
prāpnoti
/
tatra
pratividhānaṃ
dvirvacananimitte
'
ci
iti
ucyate
/
na
ca
atra
dvirvacananimittamiṭ
/
kiṃ
tarhi
?
kāryī
/
na
ca
kāryī
nimittatvena
aśrīyate
/
tathā
hi
-
kṅinimittayor
guṇavr̥ddhyoḥ
pratiṣedho
vidhīyamānaḥ
śayitā
ity
atra
na
bhavati
,
na
hi
kāryiṇaḥ
śīṅo
guṇaṃ
prati
nimittabhāvaḥ
iti
/
atra
kecid
ajādeḥ
iti
karmadhārayāt
pañcamīm
icchanti
/
ac
ca
asau
ādiś
ca
ity
ajādiḥ
,
tasmāt
ajāder
uttarasya
ekāco
dve
bhavataḥ
iti
/
teṣāṃ
dvitīyasya
iti
vispaṣṭarthaṃ
draṣṭāvyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL