Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na ndrah samyogadayah
Previous
-
Next
Click here to hide the links to concordance
na
ndrā
ḥ
sa
ṃ
yogādaya
ḥ
||
PS
_
6
,
1
.
3
||
_____
START
JKv
_
6
,
1
.
3
:
dvitīyasya
iti
vartate
/
dvitīyasya
ekāco
'
vayavabhūtānāṃ
ndrāṇāṃ
tadantarbhāvāt
prāptaṃ
dvirvacanaṃ
pratiṣidhyate
/
nakāradakārarephā
dvitīyaikāco
'
vayavabhūtāḥ
saṃyogādayo
na
dvir
udyante
/
undidiṣati
/
aḍḍiḍiṣati
/
[#
595
]
arciciṣati
/
ndrāḥ
iti
kim
?
īcikṣiṣate
/
saṃyogādayaḥ
iti
kim
?
prāṇiṇiṣati
/
aniteḥ
(*
8
,
4
.
19
)
ubhau
sābhyāsasya
(*
8
,
4
.
21
)
iti
ṇatvam
/
ajādeḥ
ity
eva
,
didrāsati
/
kecid
ajādeḥ
ity
api
pañcamyantaṃ
karmadhārayam
anuvartayanti
/
tasya
prayojanam
,
indidrīyiṣati
iti
/
ajāder
anantaratvābhāvād
dakāro
dvir
ucyata
eva
,
nakāro
na
dvir
ucyate
/
indram
icchati
iti
kyac
/
tadantāt
indrīyitum
icchati
iti
san
/
bakārasya
apy
ayaṃ
pratiṣedho
vaktavyaḥ
/
ubjijiṣati
/
yadā
bakaropadha
ubjir
upadiśyate
tadā
ayaṃ
pratiṣedhaḥ
/
dakāropadhopadeśe
tu
na
vaktavyaḥ
/
batvaṃ
tu
dakārasya
vidhātavyam
/
yakāraparasya
rephasya
pratiṣedho
na
bhavati
iti
vaktavyam
/
arāryate
/
arteḥ
aṭyartiśūrṇotīnām
upasaṃkhyānam
(*
7
,
4
.
82
)
iti
yaṅ
/
tatra
yaṅi
ca
(*
7
,
4
.
30
)
iti
guṇaḥ
,
tato
dvirvacanam
/
īrṣyates
tr̥tīyasya
dve
bhavata
iti
vaktavyam
/
kasya
tr̥tīyasya
?
kecid
āhur
vyañjanasya
iti
/
īrṣyiyiṣati
/
apare
punaḥ
tr̥tīyasya
ekācaḥ
iti
vyācakṣate
/
īrṣyiṣiṣati
/
kaṇḍvādīnāṃ
tr̥tīyasya
+
eakāco
dve
bhavata
iti
vaktvyam
/
kaṇḍūyiyiṣati
/
asuyiyiṣati
/
vā
nāmadhātūnāṃ
tr̥tīyasya
+
ekāc
dve
bhavata
iti
vaktavyam
/
aśvīyiyiṣati
/
aśiśvīyiṣati
/
apara
āha
-
yathā
+
iṣṭaṃ
nāmadhātuṣv
iti
vaktavyam
/
puputrīyiṣati
/
putitrīyiṣati
/
putrīyiyiṣati
/
puputitrīyiyiṣati
/
putrīyiṣiṣati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
596
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL