Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
jaksity-adayah sat
Previous
-
Next
Click here to hide the links to concordance
jak
ṣ
ity-
ādaya
ḥ
ṣ
a
ṭ
||
PS
_
6
,
1
.
6
||
_____
START
JKv
_
6
,
1
.
6
:
abhyastam
iti
vartate
/
jakṣa
ity
ayaṃ
dhātuḥ
ity
ādayaś
ca
anye
ṣaṭ
dhātavaḥ
abhyastasañjñā
bhavanti
/
seyaṃ
saptānāṃ
dhātūnām
abhyastasañjñā
vidhīyate
/
jakṣa
bhakṣahasanyoḥ
ity
ataḥ
prabhr̥ti
vevīṅ
vetinā
tulye
iti
yāvat
/
jakṣati
/
jāgrati
/
daridrati
/
cakāsati
/
śāsati
/
dīdhyate
,
vevyate
ity
atra
abhyastānām
ādiḥ
ity
eṣa
svaraḥ
prayojanam
/
dīdhyat
iti
ca
śatari
vyatyayena
sampādite
na
abhyastāc
chatuḥ
(*
7
,
1
.
78
)
iti
numaḥ
pratiṣedhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL