Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jakity-ādaya a || PS_6,1.6 ||


_____START JKv_6,1.6:

abhyastam iti vartate /
jakṣa ity ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā bhavanti /
seyaṃ saptānāṃ dhātūnām abhyastasañjñā vidhīyate /
jakṣa bhakṣahasanyoḥ ity ataḥ prabhr̥ti vevīṅ vetinā tulye iti yāvat /
jakṣati /
jāgrati /
daridrati /
cakāsati /
śāsati /
dīdhyate, vevyate ity atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /
dīdhyat iti ca śatari vyatyayena sampādite na abhyastāc chatuḥ (*7,1.78) iti numaḥ pratiṣedhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL