Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
liti dhator anabhyasasya
Previous
-
Next
Click here to hide the links to concordance
li
ṭ
i
dhātor
anabhyāsasya
||
PS
_
6
,
1
.
8
||
_____
START
JKv
_
6
,
1
.
8
:
liṭi
parato
'
nabhyāsasya
dhātor
avayavasya
prathamasya
+
ekāco
dvitīyasya
vā
yathāyogaṃ
dve
bhavataḥ
/
papāca
/
papāṭha
/
prorṇunāva
/
vācya
ūrṇorṇuvadbhāvaḥ
iti
vacanād
ūrṇoteḥ
ijādeḥ
iti
ām
na
bhavati
/
liṭi
iti
kim
?
kartā
/
hartā
/
dhātoḥ
iti
kim
?
sasr̥vāṃso
viśr̥ṇvire
ima
indrāya
sunvire
anabhyāsasya
iti
kim
?
kr̥ṣṇo
nonāva
vr̥ṣabho
yadīdam
nonūyaternonāva
/
[#
597
]
samānyā
marutaḥ
saṃmimikṣuḥ
/
liṭi
usantaḥ
/
dvirvacanaprakaraṇe
chandasi
veti
vaktavyam
/
yo
jāgāra
tamr̥caḥ
kāmayante
/
dāti
priyāṇi
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL