Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lii dhātor anabhyāsasya || PS_6,1.8 ||


_____START JKv_6,1.8:

liṭi parato 'nabhyāsasya dhātor avayavasya prathamasya+ekāco dvitīyasya yathāyogaṃ dve bhavataḥ /
papāca /
papāṭha /
prorṇunāva /
vācya ūrṇorṇuvadbhāvaḥ iti vacanād ūrṇoteḥ ijādeḥ iti ām na bhavati /
liṭi iti kim ? kartā /
hartā /
dhātoḥ iti kim ? sasr̥vāṃso viśr̥ṇvire ima indrāya sunvire anabhyāsasya iti kim ? kr̥ṣṇo nonāva vr̥ṣabho yadīdam nonūyaternonāva /

[#597]

samānyā marutaḥ saṃmimikṣuḥ /
liṭi usantaḥ /
dvirvacanaprakaraṇe chandasi veti vaktavyam /
yo jāgāra tamr̥caḥ kāmayante /
dāti priyāṇi iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL