Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

cai || PS_6,1.11 ||


_____START JKv_6,1.11:

caṅi parato 'nabhyāsasya dhātor avayavasya prathamasya ekāco dvitīyasya yathāyogam dve bhavataḥ /
apīpacat /
apīpaṭhat /
āṭiṭat /
āśiśat /
ārdidat /
pacādīnāṃ ṇyanatānām caṅi kr̥te ṇilopaḥ, upadhāhrasvatvaṃ, dvirvacanam ity eṣāṃ kāryāṇāṃ pravr̥ttikramaḥ /
tathā ca sanvallaghuni caṅpare iti sanvadbhāvo vidhīyamāno hrasvasya sthānivadbhāvān na pratiṣidhyate /
yo hy anādiṣṭād acaḥ pūrvaḥ tasya vidhiṃ prati sthānivadbhāvo bhavati /
na ca asmin kāryāṇāṃ krameṇāniṣṭād acaḥ pūrvo 'bhyāso bhavati iti /
āṭiṭat iti dvirvacane 'ci (*1,1.59) iti sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL