Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
cani
Previous
-
Next
Click here to hide the links to concordance
ca
ṅ
i
||
PS
_
6
,
1
.
11
||
_____
START
JKv
_
6
,
1
.
11
:
caṅi
parato
'
nabhyāsasya
dhātor
avayavasya
prathamasya
ekāco
dvitīyasya
vā
yathāyogam
dve
bhavataḥ
/
apīpacat
/
apīpaṭhat
/
āṭiṭat
/
āśiśat
/
ārdidat
/
pacādīnāṃ
ṇyanatānām
caṅi
kr̥te
ṇilopaḥ
,
upadhāhrasvatvaṃ
,
dvirvacanam
ity
eṣāṃ
kāryāṇāṃ
pravr̥ttikramaḥ
/
tathā
ca
sanvallaghuni
caṅpare
iti
sanvadbhāvo
vidhīyamāno
hrasvasya
sthānivadbhāvān
na
pratiṣidhyate
/
yo
hy
anādiṣṭād
acaḥ
pūrvaḥ
tasya
vidhiṃ
prati
sthānivadbhāvo
bhavati
/
na
ca
asmin
kāryāṇāṃ
krameṇāniṣṭād
acaḥ
pūrvo
'
bhyāso
bhavati
iti
/
āṭiṭat
iti
dvirvacane
'
ci
(*
1
,
1
.
59
)
iti
sthānivadbhāvāt
dvitīyasya
+
ekācaḥ
dvirvacanaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL