Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
dasvan sahvan midvams ca
Previous
-
Next
Click here to hide the links to concordance
dāśvān
sāhvān
mī
ḍ
vā
ṃ
ś
ca
||
PS
_
6
,
1
.
12
||
_____
START
JKv
_
6
,
1
.
12
:
dāśvān
sāhvān
mīḍvān
ity
ete
śadāḥ
chandasi
bhāṣāyām
ca
aviśeṣeṇa
nipāyane
/
dāśvān
iti
dāśr̥
dāne
ity
etasya
dhātoḥ
kvasau
advirvacanam
aniṭtvaṃ
ca
nipātyate
/
dāśvāṃso
dāśuṣaḥ
sutam
iti
/
[#
598
]
sāhvān
iti
ṣaha
marṣaṇe
ity
etasya
parasmaipadam
,
upadhādīrghatvam
,
advirvacanam
aniṭtvaṃ
ca
nipātanāt
/
sāhvān
balāhakaḥ
/
mīḍvān
iti
miha
secane
ity
etasya
advirvacanam
,
aniṭtvam
,
upadhādīrghatvaṃ
ḍhatvaṃ
ca
nipātanāt
/
mīḍvastokāya
tanayāya
mr̥la
/
ekavacanam
atantram
/
kr̥ñādīnāṃ
ke
dve
bhavata
iti
vaktavyam
/
kriyate
'
nena
iti
cakram
/
ciklidam
/
kr̥ñaḥ
klideś
ca
ghañarthe
kavidhānam
iti
kaḥ
pratyayaḥ
/
caricalipativadīnāṃ
dvitvamacyāk
ca
abhyāsasya
/
carādīnāṃ
dhātūnām
api
pratyaye
parataḥ
dve
bhavataḥ
/
abhyāsasya
āgāgamo
bhavati
/
āgāgamavidhānasāmarthyāc
ca
halādiśeṣo
na
bhavati
/
halādiśeṣe
hi
sayāgamasya
ādeśasya
ca
viśeṣo
na
asti
/
carācaraḥ
/
calācala
/
patāpataḥ
/
vacāvadaḥ
/
veti
vaktavyam
/
tena
caraḥ
puruṣaḥ
,
calo
rathaḥ
,
pataṃ
yānam
,
vado
manuṣyaḥ
ity
evam
ādi
siddhaṃ
bhavati
/
hanter
ghatvaṃ
ca
/
hanter
aci
pratyaye
parato
dve
bhavataḥ
,
abhyāsasya
ca
hakārasya
ca
ghatvam
,
āk
cāgamo
bhavati
/
parasya
abhyāsāc
ca
(*
7
,
3
.
55
)
iti
kutvam
ghanāghanaḥ
kṣobhaṇaścarṣaṇīnām
/
pāṭer
ṇiluk
cok
ca
dīrghaś
ca
abhyāsasya
/
pāṭer
aci
parato
dve
bhavato
ṇiluk
ca
bhavati
/
abhyāsasya
ca
ūgāgamo
dīrghaś
ca
bhavati
/
pāṭūpaṭaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL