Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dāśvān sāhvān ś ca || PS_6,1.12 ||


_____START JKv_6,1.12:

dāśvān sāhvān mīḍvān ity ete śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /
dāśvān iti dāśr̥ dāne ity etasya dhātoḥ kvasau advirvacanam aniṭtvaṃ ca nipātyate /
dāśvāṃso dāśuṣaḥ sutam iti /

[#598]

sāhvān iti ṣaha marṣaṇe ity etasya parasmaipadam, upadhādīrghatvam, advirvacanam aniṭtvaṃ ca nipātanāt /
sāhvān balāhakaḥ /
mīḍvān iti miha secane ity etasya advirvacanam, aniṭtvam, upadhādīrghatvaṃ ḍhatvaṃ ca nipātanāt /
mīḍvastokāya tanayāya mr̥la /
ekavacanam atantram /
kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /
kriyate 'nena iti cakram /
ciklidam /
kr̥ñaḥ klideś ca ghañarthe kavidhānam iti kaḥ pratyayaḥ /
caricalipativadīnāṃ dvitvamacyāk ca abhyāsasya /
carādīnāṃ dhātūnām api pratyaye parataḥ dve bhavataḥ /
abhyāsasya āgāgamo bhavati /
āgāgamavidhānasāmarthyāc ca halādiśeṣo na bhavati /
halādiśeṣe hi sayāgamasya ādeśasya ca viśeṣo na asti /
carācaraḥ /
calācala /
patāpataḥ /
vacāvadaḥ /
veti vaktavyam /
tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, vado manuṣyaḥ ity evam ādi siddhaṃ bhavati /
hanter ghatvaṃ ca /
hanter aci pratyaye parato dve bhavataḥ, abhyāsasya ca hakārasya ca ghatvam, āk cāgamo bhavati /
parasya abhyāsāc ca (*7,3.55) iti kutvam ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /
pāṭer ṇiluk cok ca dīrghaś ca abhyāsasya /
pāṭer aci parato dve bhavato ṇiluk ca bhavati /
abhyāsasya ca ūgāgamo dīrghaś ca bhavati /
pāṭūpaṭaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL