Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yaa samprasāraa putra-patyos tatpurue || PS_6,1.13 ||


_____START JKv_6,1.13:
putra pati ity etasyor uttarapadayos tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ bhavati /
yaṇaḥ sthāne ig bhavati ity arthaḥ /
kārīṣagandhīputraḥ /
kāriṣagandhīpati /
kaumudagandhīputraḥ /
kaumudagandhīpatiḥ /
karīṣasya+iva gandho 'sya, kumudasya+iva gandho 'sya iti bahuvrīhiḥ, tatra upamānāc ca (*5,4.137) iti gandhasya+idantādeśaḥ /
karīṣagandheḥ apatyam ity aṇ, tadantāt striyām aṇ-iñor annarṣayor gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti ṣyaṅ, tataś ca api vihite ṣaṣṭhīsamāsaḥ, samprasāraṇasya (*6,3.139) iti dīrghatvam /
ṣyaṅaḥ iti im ? bhyāputraḥ /
kṣatriyāputraḥ /
putrapatyoḥ iti kim ? kārīṣagandhyākulam /
kaumudagandhyākulam /
tatpuruṣe iti kim ? kārīṣagandhyā patir asya grāmasya kārīṣagandhyāpatiḥ ayaṃ grāmaḥ /

[#599]

ṣyaṅaḥ iti strīpratyayagrahaṇaṃ na strīpratyaye cānupasarjane iti pratyayagrahaṇaparibhāṣayā yasmāt sa vihitaḥ tadādeḥ ity eṣa niyamo na asti, tena paramakārīṣagandhyāyāḥ putraḥ paramakārīṣagandhīputraḥ, paramakārīṣagandhīpatiḥ ity api bhavati /

[#598]

upasarjane tu ṣyaṅi na bhavati /
atikrāntā kārīṣagandhyām atikārīṣagandhyā, tasya putraḥ atikārīṣagandhyāputraḥ /
atikārīṣagandhyāpati /
putrapatyoḥ kevalayoḥ uttarapadayoḥ idaṃ samprasāraṇaṃ, tadādau tadante ca na bhavati, kārīṣagandhyāputrakulam, kāriṣagandhyāparamaputraḥ iti /
ṣyaṅante ca yady apy anye yaṇaḥ santi, tathāpi ṣyaṅaḥ eva samprasāraṇaṃ, nirdiśyamānasya ādeśā bhavanti iti /
samprasāraṇam iti cādhikriyate vibhāṣā pareḥ (*6,1.44) iti yāvat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#599]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL