Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
syanah samprasaranam putra-patyos tatpuruse
Previous
-
Next
Click here to hide the links to concordance
ṣ
ya
ṅ
a
ḥ
samprasāra
ṇ
a
ṃ
putra
-
patyos
tatpuru
ṣ
e
||
PS
_
6
,
1
.
13
||
_____
START
JKv
_
6
,
1
.
13
:
putra
pati
ity
etasyor
uttarapadayos
tatpuruṣe
samāse
ṣyaṅaḥ
saṃprasāraṇaṃ
bhavati
/
yaṇaḥ
sthāne
ig
bhavati
ity
arthaḥ
/
kārīṣagandhīputraḥ
/
kāriṣagandhīpati
/
kaumudagandhīputraḥ
/
kaumudagandhīpatiḥ
/
karīṣasya
+
iva
gandho
'
sya
,
kumudasya
+
iva
gandho
'
sya
iti
bahuvrīhiḥ
,
tatra
upamānāc
ca
(*
5
,
4
.
137
)
iti
gandhasya
+
idantādeśaḥ
/
karīṣagandheḥ
apatyam
ity
aṇ
,
tadantāt
striyām
aṇ
-
iñor
annarṣayor
gurūpattamayoḥ
ṣyaṅ
gotre
(*
4
,
1
.
78
)
iti
ṣyaṅ
,
tataś
ca
api
vihite
ṣaṣṭhīsamāsaḥ
,
samprasāraṇasya
(*
6
,
3
.
139
)
iti
dīrghatvam
/
ṣyaṅaḥ
iti
im
?
bhyāputraḥ
/
kṣatriyāputraḥ
/
putrapatyoḥ
iti
kim
?
kārīṣagandhyākulam
/
kaumudagandhyākulam
/
tatpuruṣe
iti
kim
?
kārīṣagandhyā
patir
asya
grāmasya
kārīṣagandhyāpatiḥ
ayaṃ
grāmaḥ
/
[#
599
]
ṣyaṅaḥ
iti
strīpratyayagrahaṇaṃ
na
strīpratyaye
cānupasarjane
iti
pratyayagrahaṇaparibhāṣayā
yasmāt
sa
vihitaḥ
tadādeḥ
ity
eṣa
niyamo
na
asti
,
tena
paramakārīṣagandhyāyāḥ
putraḥ
paramakārīṣagandhīputraḥ
,
paramakārīṣagandhīpatiḥ
ity
api
bhavati
/
[#
598
]
upasarjane
tu
ṣyaṅi
na
bhavati
/
atikrāntā
kārīṣagandhyām
atikārīṣagandhyā
,
tasya
putraḥ
atikārīṣagandhyāputraḥ
/
atikārīṣagandhyāpati
/
putrapatyoḥ
kevalayoḥ
uttarapadayoḥ
idaṃ
samprasāraṇaṃ
,
tadādau
tadante
ca
na
bhavati
,
kārīṣagandhyāputrakulam
,
kāriṣagandhyāparamaputraḥ
iti
/
ṣyaṅante
ca
yady
apy
anye
yaṇaḥ
santi
,
tathāpi
ṣyaṅaḥ
eva
samprasāraṇaṃ
,
nirdiśyamānasya
ādeśā
bhavanti
iti
/
samprasāraṇam
iti
cādhikriyate
vibhāṣā
pareḥ
(*
6
,
1
.
44
)
iti
yāvat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
599
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL