Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bandhuni bahuvrīhau || PS_6,1.14 ||


_____START JKv_6,1.14:

syaṅaḥ saṃprasāraṇam iti anuvartate /
bandhuśabde uttarapade bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam bhavati /
kārīṣagandhyā bandhuḥ asya kārīṣagandhībandhuḥ /
kaumudagandhībandhuḥ /
bahuvrīhau iti kim ? kārīṣagandhyāyāḥ bandhuḥ kārīṣagandhyābandhuḥ /
atra api pūrvavad eva /
paramakārīṣagandhībandhuḥ ity atra bhavati /
atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, kārīṣagandhyāparamabandhuḥ iti /
bandhuni iti napuṃsakāliṅganirdeśaḥ śabdarūpāpekṣayā, puṃliṅgābhidheyas tu ayaṃ bandhuśabdaḥ /
mātac mātr̥kamātr̥ṣu /
ṣyaṅaḥ samprasāraṇaṃ bhavati vibhāṣayā bahuvrīhāv eva /
kārīṣagandhyā mātā asya ity evaṃ bahuvrīhau kr̥te etasmād eva upasaṅkhyānāt pakṣe matr̥śabdasya mātajādeśaḥ /
tatra citkaranasamarthyād bahuvrīhisvaram antodāttatvaṃ bādhate /
mātr̥mātr̥kaśabdayoś ca bhedena+upādānāt nadyr̥taś ca (*5,4.153) iti kabapi vikalpyate /
kārīṣagandhīmātaḥ, kārīṣagandhyamātaḥ, kārīṣagandhīmātr̥kaḥ, kāriṣagandhyāmātr̥kaḥ, kārīṣagandhīmātā, kārīṣagandhyāmātā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL