Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vaci-svapi-yajadinam kiti
Previous
-
Next
Click here to hide the links to concordance
vaci
-
svapi
-
yajādīnā
ṃ
kiti
||
PS
_
6
,
1
.
15
||
_____
START
JKv
_
6
,
1
.
15
:
samprasāraṇam
iti
vartate
/
ṣyaṅaḥ
iti
nivr̥ttam
/
vaci
-
vaca
paribhāṣaṇe
,
bruvo
vaciḥ
(*
2
,
4
.
53
)
iti
ca
/
svapi
-
ñiṣvapa
śaye
/
yajādayaḥ
-
yaja
devapūjāsaṃgatikaranadānesu
ity
ataḥ
prabhr̥ti
āgaṇāntāḥ
/
teṣāṃ
vacisv
api
yajādīnāṃ
kiti
pratyaye
parataḥ
samprasāraṇam
bhavati
/
[#
600
]
vaci
-
uktaḥ
/
uktavā
/
svapi
-
suptaḥ
/
suptavān
/
yaja
-
iṣṭaḥ
/
iṣṭavān
/
vapa
-
uptaḥ
/
uptavān
/
vaha
-
ūḍhaḥ
/
ūḍhavān
/
vasa
-
uṣitaḥ
/
uṣitavān
/
veñ
-
utaḥ
/
utavān
/
vyeñ
-
saṃvītaḥ
/
saṃvītavān
/
hveñ
-
āhūtavān
/
vada
-
uditaḥ
/
uditavān
/
ṭuośvi
-
śūnaḥ
/
śūnavān
/
dhātoḥ
svarūpagrahaṇe
tatpratyayekāryaṃ
vijñāyate
/
tena
+
iha
na
bhavati
,
vācyate
,
vācikaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL