Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vaci-svapi-yajādīnā kiti || PS_6,1.15 ||


_____START JKv_6,1.15:

samprasāraṇam iti vartate /
ṣyaṅaḥ iti nivr̥ttam /
vaci - vaca paribhāṣaṇe, bruvo vaciḥ (*2,4.53) iti ca /
svapi - ñiṣvapa śaye /
yajādayaḥ - yaja devapūjāsaṃgatikaranadānesu ity ataḥ prabhr̥ti āgaṇāntāḥ /
teṣāṃ vacisv api yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam bhavati /

[#600]

vaci - uktaḥ /
uktavā /
svapi - suptaḥ /
suptavān /
yaja - iṣṭaḥ /
iṣṭavān /
vapa - uptaḥ /
uptavān /
vaha-ūḍhaḥ /
ūḍhavān /
vasa-uṣitaḥ /
uṣitavān /
veñ-utaḥ /
utavān /
vyeñ - saṃvītaḥ /
saṃvītavān /
hveñ - āhūtavān /
vada - uditaḥ /
uditavān /
ṭuośvi - śūnaḥ /
śūnavān /
dhātoḥ svarūpagrahaṇe tatpratyayekāryaṃ vijñāyate /
tena+iha na bhavati, vācyate, vācikaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL