Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
grahi-jya-vayi-vyadhi-vasti-vicati-vrrscati-prrcchati-bhrrjjatinam niti ca
Previous
-
Next
Click here to hide the links to concordance
grahi
-
jyā
-
vayi
-
vyadhi
-
va
ṣṭ
i-
vicati
-
vr
̥
ścati-
pr
̥
cchati-
bhr
̥
jjatīnā
ṃ
ṅ
iti
ca
||
PS
_
6
,
1
.
16
||
_____
START
JKv
_
6
,
1
.
16
:
graha
upādāne
,
jyā
vayohānau
,
veño
vayiḥ
(*
2
,
4
.
41
),
vyadha
tāḍane
,
vaśa
kāntau
,
vyac
vyājīkaraṇe
,
ovraścū
chedane
,
praccha
jñīpsāyām
,
bhrasja
pāke
ity
eteṣāṃ
dhātūnāṃ
ṅīti
pratyaye
parataḥ
cakārāt
kati
ca
saṃprasāraṇaṃ
bhavati
/
graha
-
gr̥hītaḥ
/
gr̥hītavān
/
ṅiti
-
gr̥hṇāti
jarīgr̥hyate
/
jyā
-
jīnaḥ
/
jīnavān
/
lvādibhyaḥ
(*
8
,
2
.
44
)
iti
niṣṭhānatvam
/
ṅiti
-
jināti
/
jejīyate
/
halaḥ
(*
6
,
4
.
2
)
iti
samprasāraṇadīrghe
kr̥te
pvādīnāṃ
iti
hrasvaḥ
kriyate
/
vayi
-
liṭi
parataḥ
veño
vayiḥ
ādeśaḥ
,
tasya
ṅidabhāvāt
kidevodāhriyate
/
ūyatuḥ
/
ūyuḥ
/
yady
evaṃ
vayigrahaṇam
anarthakam
,
yajādiṣu
veñ
paṭhyate
?
na
+
evaṃ
śakyam
/
liṭi
tasya
veñaḥ
(*
6
,
1
.
40
)
iti
pratiṣedho
vakṣyate
,
tatra
yathā
+
eva
sthānivadbhāvād
vyervidhiḥ
evaṃ
pratiṣedho
'
pi
prāpnoti
?
na
+
eṣa
doṣaḥ
/
liṭi
vayo
yaḥ
(*
6
,
1
.
38
)
iti
yakārasya
saṃprasāraṇapratiṣedhād
vayervidhau
grahaṇaṃ
pratiṣedhe
cāgrahaṇamanumāsyate
?
satyam
etat
/
eṣa
eva
arthaḥ
sākṣān
nirdeśena
vyeḥ
spaṣṭīkriyate
/
vyadha
-
viddhaḥ
/
viddhavān
/
ṅiti
-
vidhyati
/
vevidhyate
/
vaśa
-
uśitaḥ
/
uśitavān
/
ṅiti
-
uṣṭaḥ
/
uśanti
/
vyaca
-
vicitaḥ
/
vicitavān
/
ṅiti
-
vicati
/
vevicyate
/
vyaceḥ
kuṭāditvamanasi
pratipāditam
,
tena
sarvatra
añṇiti
pratyaye
samprasāraṇaṃ
bhavati
,
udvicitā
,
udvicitum
,
udvicitavyam
iti
/
vraśceḥ
-
vr̥kṇaḥ
/
vr̥kṇavān
/
atha
katham
atra
kutvaṃ
,
vraścabhrasja
iti
hi
ṣatvena
bhavitavyam
?
niṣṭhādeśaḥ
ṣatvasvarapratyayavidhīḍvidhiṣu
siddho
vaktavyaḥ
/
[#
601
]
tatra
ṣtvaṃ
prati
natvasya
siddhatvād
jñalādir
niṣṭhā
na
bhavati
/
kutve
tu
kartavye
tad
asiddham
eva
iti
pravartate
kutvam
/
ṅiti
-
vr̥ścati
/
varīvr̥ścyate
/
praccha
-
pr̥ṣṭaḥ
/
pr̥ṣṭavan
/
ṅiti
-
pr̥cchati
/
parīpr̥chyate
/
praśnaḥ
/
naṅi
tu
praśne
ca
āsannakāle
(*
3
,
2
.
117
)
iti
nipātanād
asaṃprasāraṇam
/
bhrasja
-
bhr̥ṣṭaḥ
/
bhr̥ṣṭavān
/
ṅiti
-
bhr̥jjati
/
barībhr̥jyate
/
sakārasya
jñalāṃ
jaś
jñaśi
(*
7
,
4
.
53
)
iti
jaśtvena
dakāraḥ
,
stoḥ
ścunā
ścuḥ
(*
8
,
4
.
40
)
iti
ścutvena
jakāraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL