Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

grahi-jyā-vayi-vyadhi-vaṣṭi-vicati-vr̥ścati-pr̥cchati-bhr̥jjatīnā iti ca || PS_6,1.16 ||


_____START JKv_6,1.16:

graha upādāne, jyā vayohānau, veño vayiḥ (*2,4.41), vyadha tāḍane, vaśa kāntau, vyac vyājīkaraṇe, ovraścū chedane, praccha jñīpsāyām, bhrasja pāke ity eteṣāṃ dhātūnāṃ ṅīti pratyaye parataḥ cakārāt kati ca saṃprasāraṇaṃ bhavati /
graha - gr̥hītaḥ /
gr̥hītavān /
ṅiti - gr̥hṇāti jarīgr̥hyate /
jyā - jīnaḥ /
jīnavān /
lvādibhyaḥ (*8,2.44) iti niṣṭhānatvam /
ṅiti- jināti /
jejīyate /
halaḥ (*6,4.2) iti samprasāraṇadīrghe kr̥te pvādīnāṃ iti hrasvaḥ kriyate /
vayi - liṭi parataḥ veño vayiḥ ādeśaḥ, tasya ṅidabhāvāt kidevodāhriyate /
ūyatuḥ /
ūyuḥ /
yady evaṃ vayigrahaṇam anarthakam, yajādiṣu veñ paṭhyate ? na+evaṃ śakyam /
liṭi tasya veñaḥ (*6,1.40) iti pratiṣedho vakṣyate, tatra yathā+eva sthānivadbhāvād vyervidhiḥ evaṃ pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /
liṭi vayo yaḥ (*6,1.38) iti yakārasya saṃprasāraṇapratiṣedhād vayervidhau grahaṇaṃ pratiṣedhe cāgrahaṇamanumāsyate ? satyam etat /
eṣa eva arthaḥ sākṣān nirdeśena vyeḥ spaṣṭīkriyate /
vyadha - viddhaḥ /
viddhavān /
ṅiti - vidhyati /
vevidhyate /
vaśa - uśitaḥ /
uśitavān /
ṅiti - uṣṭaḥ /
uśanti /
vyaca - vicitaḥ /
vicitavān /
ṅiti - vicati /
vevicyate /
vyaceḥ kuṭāditvamanasi pratipāditam, tena sarvatra añṇiti pratyaye samprasāraṇaṃ bhavati, udvicitā, udvicitum, udvicitavyam iti /
vraśceḥ - vr̥kṇaḥ /
vr̥kṇavān /
atha katham atra kutvaṃ, vraścabhrasja iti hi ṣatvena bhavitavyam ? niṣṭhādeśaḥ ṣatvasvarapratyayavidhīḍvidhiṣu siddho vaktavyaḥ /

[#601]

tatra ṣtvaṃ prati natvasya siddhatvād jñalādir niṣṭhā na bhavati /
kutve tu kartavye tad asiddham eva iti pravartate kutvam /
ṅiti - vr̥ścati /
varīvr̥ścyate /
praccha - pr̥ṣṭaḥ /
pr̥ṣṭavan /
ṅiti - pr̥cchati /
parīpr̥chyate /
praśnaḥ /
naṅi tu praśne ca āsannakāle (*3,2.117) iti nipātanād asaṃprasāraṇam /
bhrasja - bhr̥ṣṭaḥ /
bhr̥ṣṭavān /
ṅiti - bhr̥jjati /
barībhr̥jyate /
sakārasya jñalāṃ jaś jñaśi (*7,4.53) iti jaśtvena dakāraḥ, stoḥ ścunā ścuḥ (*8,4.40) iti ścutvena jakāraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL