Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
lity abhyasasya+ubhayesam
Previous
-
Next
Click here to hide the links to concordance
li
ṭ
y
abhyāsasya
+
ubhaye
ṣ
ām
||
PS
_
6
,
1
.
17
||
_____
START
JKv
_
6
,
1
.
17
:
ubhayeṣāṃ
vacyādīnāṃ
grahyādīnāṃ
ca
liṭi
parato
'
bhyāsasya
samprasāraṇaṃ
bhavati
/
vaci
-
uvāca
/
uvacitha
/
svapi
-
suṣvāpa
/
suṣvapitha
/
yaja
iyāja
/
iyajitha
/
ḍuvap
-
uvāpa
/
uavapitha
/
grahyādīnām
-
tatra
graher
aviśeṣaḥ
/
jagrāha
/
jagrahitha
/
jyā
-
jijyau
/
jijyitha
/
vayi
-
uvāya
/
uvayitha
/
vyadha
-
vivyādha
/
vivyadhitha
/
vaśa
-
uvāśa
/
uvaśitha
/
vyaca
-
vivyāca
/
vivyacitha
/
vr̥ścateḥ
satyasati
vā
yoge
na
asti
viśeṣaḥ
/
yogārambhe
tu
sati
yadi
samprasāraṇam
akr̥tvā
halādiśeṣeṇa
repho
nivartyate
,
tadā
vakārasya
samprasāraṇaṃ
prāpnoti
/
atha
rephasya
samprasāraṇaṃ
kr̥tvā
uradatvaṃ
raparatvaṃ
ca
kriyate
,
tadānī
-
muradatvasya
sthānivadbhāvāt
na
samprasāraṇe
samprasāraṇam
(*
6
,
1
.
37
)
iti
pratiṣedho
bhavati
ity
asti
viśeṣaḥ
/
vavraśca
/
vavraścitha
/
pr̥cchati
bhr̥jjatyor
aviśeṣaḥ
/
akidarthaṃ
ca
+
idam
abhyāsasya
samprasāraṇaṃ
vidhīyate
/
kiti
hi
paratvād
dhātoḥ
samprasāraṇe
kr̥te
punaḥ
prasaṅgavijñānād
dvirvacanam
,
ūcatuḥ
,
ūcuḥ
iti
/
adhikārād
eva
+
ubhayeṣāṃ
grahaṇe
siddhe
punar
ubhayeṣām
iti
vacanaṃ
halādiḥ
śeṣam
api
bādhitvā
samprasāraṇam
eva
yathā
syāt
iti
/
vivyādha
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL