Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

liy abhyāsasya+ubhayeām || PS_6,1.17 ||


_____START JKv_6,1.17:

ubhayeṣāṃ vacyādīnāṃ grahyādīnāṃ ca liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati /
vaci - uvāca /
uvacitha /
svapi - suṣvāpa /
suṣvapitha /
yaja iyāja /
iyajitha /
ḍuvap - uvāpa /
uavapitha /
grahyādīnām - tatra graher aviśeṣaḥ /
jagrāha /
jagrahitha /
jyā - jijyau /
jijyitha /
vayi - uvāya /
uvayitha /
vyadha - vivyādha /
vivyadhitha /
vaśa - uvāśa /
uvaśitha /
vyaca - vivyāca /
vivyacitha /
vr̥ścateḥ satyasati yoge na asti viśeṣaḥ /
yogārambhe tu sati yadi samprasāraṇam akr̥tvā halādiśeṣeṇa repho nivartyate, tadā vakārasya samprasāraṇaṃ prāpnoti /
atha rephasya samprasāraṇaṃ kr̥tvā uradatvaṃ raparatvaṃ ca kriyate, tadānī - muradatvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam (*6,1.37) iti pratiṣedho bhavati ity asti viśeṣaḥ /
vavraśca /
vavraścitha /
pr̥cchati bhr̥jjatyor aviśeṣaḥ /
akidarthaṃ ca+idam abhyāsasya samprasāraṇaṃ vidhīyate /
kiti hi paratvād dhātoḥ samprasāraṇe kr̥te punaḥ prasaṅgavijñānād dvirvacanam, ūcatuḥ, ūcuḥ iti /
adhikārād eva+ubhayeṣāṃ grahaṇe siddhe punar ubhayeṣām iti vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam eva yathā syāt iti /
vivyādha //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL