Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svāpeś cai || PS_6,1.18 ||


_____START JKv_6,1.18:

svāpeḥ iti svaper ṇyantasya grahaṇam /
tasya caṅi parataḥ saṃprasāraṇam bhavati /
asūṣupat, asūṣupatām, asūṣupan /
dvirvacanāt pūrvam atra saṃprasāraṇam, tatra kr̥te laghūpadhaguṇaḥ, tasya ṇau caṅyupadhāyāḥ hrasvatvam, tato dvirvacanam, dīrgho laghoḥ (*7,4.94) iti dīrghatvam /
caṅi iti kim ? svāpyate /
svāpitaḥ /
kiti iti nivr̥ttam /
ṅiti iti kevalam iha anuvartate ity etad durvijñānam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#602]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL