Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

stya prapūrvasya || PS_6,1.23 ||


_____START JKv_6,1.23:

niṣṭhāyām iti vartate, saṃprasāraṇam iti ca /
sphī ity etan na svaryate /
styai ṣṭyai śabdasaṃghātayoḥ /
dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ sāmānyena grahaṇam /
styā ity asya prapūrvasya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /
prastītaḥ /
prastītavān /
samprasāraṇe kr̥te yaṇvattvaṃ vihatam iti /
niṣṭhānatvaṃ na bhavati /
prastyo 'nyatarasyām (*8,2.54) iti tu pakṣe makāraḥ kriyate /
prastīmaḥ prastīmavān /
prapūrvasya iti kim ? saṃstyānaḥ /
saṃstyānavān /
prastyaḥ ity eva siddhe pūrvagrahaṇam iha api ythā syāt, prasaṃstītaḥ, prasṃstītavān /
tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? praḥ pūrvo yasya dhātūpasargasamudāyasya sa prapūrvaḥ tadavayavasya styaḥ iti vyadhikaraṇe ṣaṣṭhyau /
tatra prasaṃstītaḥ ity atra api prapūrvasamudāyāvayavaḥ styāśabdo bhavati //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#603]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL