Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
styah prapurvasya
Previous
-
Next
Click here to hide the links to concordance
stya
ḥ
prapūrvasya
||
PS
_
6
,
1
.
23
||
_____
START
JKv
_
6
,
1
.
23
:
niṣṭhāyām
iti
vartate
,
saṃprasāraṇam
iti
ca
/
sphī
ity
etan
na
svaryate
/
styai
ṣṭyai
śabdasaṃghātayoḥ
/
dvayor
apy
etayoḥ
dhātvoḥ
styārūpamāpannayoḥ
sāmānyena
grahaṇam
/
styā
ity
asya
prapūrvasya
dhātor
niṣṭhāyāṃ
parataḥ
samprasāraṇaṃ
bhavati
/
prastītaḥ
/
prastītavān
/
samprasāraṇe
kr̥te
yaṇvattvaṃ
vihatam
iti
/
niṣṭhānatvaṃ
na
bhavati
/
prastyo
'
nyatarasyām
(*
8
,
2
.
54
)
iti
tu
pakṣe
makāraḥ
kriyate
/
prastīmaḥ
prastīmavān
/
prapūrvasya
iti
kim
?
saṃstyānaḥ
/
saṃstyānavān
/
prastyaḥ
ity
eva
siddhe
pūrvagrahaṇam
iha
api
ythā
syāt
,
prasaṃstītaḥ
,
prasṃstītavān
/
tat
kathaṃ
prapūrvasya
iti
ṣaṣṭhyarthe
bahuvrīhiḥ
?
praḥ
pūrvo
yasya
dhātūpasargasamudāyasya
sa
prapūrvaḥ
tadavayavasya
styaḥ
iti
vyadhikaraṇe
ṣaṣṭhyau
/
tatra
prasaṃstītaḥ
ity
atra
api
prapūrvasamudāyāvayavaḥ
styāśabdo
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
603
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL