Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā 'bhy-ava-pūrvasya || PS_6,1.26 ||


_____START JKv_6,1.26:

śyaḥ iti vartate /
abhi ava ity evaṃ pūrvasya śyāyater niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /
abhiśīnam abhiśyānam /
avaśīnam, avaśyānam /
dravamūrtisparśavivakṣāyām api vikalpo bhavati /
abhiśīnaṃ ghr̥tam, abhiśyānaṃ ghr̥tam /
avaśīnaṃ medaḥ, avaśyānaṃ medaḥ /
abhiśīto vāyuḥ, abhiśyānaḥ /
avaśītamudakam , avaśyānamudakam /
seyamubhayatravibhāṣā draṣṭavyā /
pūrvagrahaṇasya ca prayojanam, sambhiśyānaṃ, samavaśyānam ity atra bhūt iti kecid vyacakṣate , nakilāyam abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ samudāyastadāśrayo viklapaḥ kasmān na bhavati ? tasmāt atra bhavitavyam eva /
yadi tu na+iṣyate tato yatnānataramāstheyam asmād vihbāṣāvijñānāt /
vyavastheyam /
pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL