Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa 'bhy-ava-purvasya
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā '
bhy
-
ava
-
pūrvasya
||
PS
_
6
,
1
.
26
||
_____
START
JKv
_
6
,
1
.
26
:
śyaḥ
iti
vartate
/
abhi
ava
ity
evaṃ
pūrvasya
śyāyater
niṣthāyāṃ
vibhāṣā
samprasāraṇam
bhavati
/
abhiśīnam
abhiśyānam
/
avaśīnam
,
avaśyānam
/
dravamūrtisparśavivakṣāyām
api
vikalpo
bhavati
/
abhiśīnaṃ
ghr̥tam
,
abhiśyānaṃ
ghr̥tam
/
avaśīnaṃ
medaḥ
,
avaśyānaṃ
medaḥ
/
abhiśīto
vāyuḥ
,
abhiśyānaḥ
/
avaśītamudakam
,
avaśyānamudakam
/
seyamubhayatravibhāṣā
draṣṭavyā
/
pūrvagrahaṇasya
ca
prayojanam
,
sambhiśyānaṃ
,
samavaśyānam
ity
atra
mā
bhūt
iti
kecid
vyacakṣate
,
nakilāyam
abhyavapūrvaḥ
samudāyaḥ
iti
yo
'
tra
abhyavapūrvaḥ
samudāyastadāśrayo
viklapaḥ
kasmān
na
bhavati
?
tasmāt
atra
bhavitavyam
eva
/
yadi
tu
na
+
iṣyate
tato
yatnānataramāstheyam
asmād
vihbāṣāvijñānāt
/
vyavastheyam
/
pūrvagrahaṇasya
ca
anyat
prayojanaṃ
vaktavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL