Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
srrtam pake
Previous
-
Next
Click here to hide the links to concordance
śr
̥
ta
ṃ
pāke
||
PS
_
6
,
1
.
27
||
_____
START
JKv
_
6
,
1
.
27
:
vibhāṣā
ity
anuvartate
/
śrā
pāke
ity
etasya
dhātoḥ
ṇyantasya
aṇyantasya
ca
pāke
'
bhidheye
ktapratyaye
parataḥ
śr̥bhāvo
nipātyate
vibhāṣā
/
śr̥taṃ
kṣīram
/
śr̥taṃ
haviḥ
/
vyavasthitavibhāṣā
ca
+
iyam
,
tena
kṣīrahaviṣor
nityaṃ
śr̥bhāvo
bhavati
,
anyatra
na
bhavati
śrāṇā
yavāgūḥ
śrapitā
yavāgūḥ
iti
/
yadā
api
bāhye
prayojake
dvitīyo
ṇic
utpadyate
tadā
api
niṣyate
,
śrapitaṃ
kṣīraṃ
devadattena
yajñadattena
iti
/
śrātir
ayam
akarmakaḥ
karmakartr̥viṣayasya
pacer
arthe
vartate
,
sa
ṇyantaḥ
api
prākr̥taṃ
pacyarthamāhuḥ
/
tad
atra
dvayor
api
śr̥tam
iti
iṣyate
/
śr̥taṃ
kṣīraṃ
svayam
eva
/
śr̥taṃ
kṣīraṃ
devadattena
/
pākagrahaṇaṃ
nipātanaviṣayapradarśanārtham
,
tena
kṣīrahaviṣor
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
604
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL