Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śr̥ta pāke || PS_6,1.27 ||


_____START JKv_6,1.27:

vibhāṣā ity anuvartate /
śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya ca pāke 'bhidheye ktapratyaye parataḥ śr̥bhāvo nipātyate vibhāṣā /
śr̥taṃ kṣīram /
śr̥taṃ haviḥ /
vyavasthitavibhāṣā ca+iyam, tena kṣīrahaviṣor nityaṃ śr̥bhāvo bhavati, anyatra na bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ iti /
yadā api bāhye prayojake dvitīyo ṇic utpadyate tadā api niṣyate, śrapitaṃ kṣīraṃ devadattena yajñadattena iti /
śrātir ayam akarmakaḥ karmakartr̥viṣayasya pacer arthe vartate, sa ṇyantaḥ api prākr̥taṃ pacyarthamāhuḥ /
tad atra dvayor api śr̥tam iti iṣyate /
śr̥taṃ kṣīraṃ svayam eva /
śr̥taṃ kṣīraṃ devadattena /
pākagrahaṇaṃ nipātanaviṣayapradarśanārtham, tena kṣīrahaviṣor eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#604]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL