Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pyāya || PS_6,1.28 ||


_____START JKv_6,1.28:

vibhāṣā ity eva /
opyāyī vr̥ddhau ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā ity ayam ādeśo bhavati /
pīnaṃ mukham /
pīnau bāhū /
pīnamuraḥ /
iyam api vyavasthitavibhāṣā+eva /
tena anupasargasya nityaṃ bhavati, sopasargasya tu na+esva bhavati /
āpyānaścandramāḥ /
āṅpūrvasyāndhūdhasoḥ bhavaty eva, āpīno 'ndhuḥ, āpīnamūdhaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL