Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā śve || PS_6,1.30 ||


_____START JKv_6,1.30:

liḍyṅoḥ iti vartate, samprasaraṇam iti ca /
liṭi yaṅi ca śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /
śuśāva, śiśvāya /
śuśuvatuḥ, śiśviyatuḥ /
yagi - śośūyate, śeśvīyate /
tad atra yaṅi samprasāraṇam aprāptaṃ vibhāṣa vidhīyate /
liṭi tu kiti yajāditvāt nityaṃ prāptaṃ, tatra sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /
yadā ca dhātor na bhavati tadā liṭy abhyāsasya+ubhayeṣām (*6,1.17) ity abhyāsasya api na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL