Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa sveh
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
śve
ḥ
||
PS
_
6
,
1
.
30
||
_____
START
JKv
_
6
,
1
.
30
:
liḍyṅoḥ
iti
vartate
,
samprasaraṇam
iti
ca
/
liṭi
yaṅi
ca
śvayater
dhātoḥ
vibhāṣā
samprasāraṇaṃ
bhavati
/
śuśāva
,
śiśvāya
/
śuśuvatuḥ
,
śiśviyatuḥ
/
yagi
-
śośūyate
,
śeśvīyate
/
tad
atra
yaṅi
samprasāraṇam
aprāptaṃ
vibhāṣa
vidhīyate
/
liṭi
tu
kiti
yajāditvāt
nityaṃ
prāptaṃ
,
tatra
sarvatravikalpo
bhavati
ity
eṣā
ubhayatravibhāṣā
/
yadā
ca
dhātor
na
bhavati
tadā
liṭy
abhyāsasya
+
ubhayeṣām
(*
6
,
1
.
17
)
ity
abhyāsasya
api
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL