Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
hvah samprasaranam
Previous
-
Next
Click here to hide the links to concordance
hva
ḥ
sa
ṃ
prasāra
ṇ
am
||
PS
_
6
,
1
.
32
||
_____
START
JKv
_
6
,
1
.
32
:
ṇau
ca
saṃścaṅoḥ
(*
6
,
1
.
31
)
iti
vartate
/
sanpare
caṅpare
ca
nau
parato
hvaḥ
saṃprasāraṇaṃ
bhavati
/
juhāvayiṣati
,
juhāvayiṣtaḥ
,
juhāvayiṣanti
/
ajūhavat
,
ajūhavatām
,
ajūhavan
/
saṃprasāraṇasya
balīyastvāt
śācchāsāhvāvyāvepāṃ
yuk
(*
7
,
3
.
37
)
iti
prāgeva
yuk
na
bhavati
/
samprasāraṇam
iti
vartamāne
punaḥ
samprasāraṇam
ity
uktaṃ
vibhāṣā
ity
asya
nivr̥ttyartham
/
hvaḥ
samprasāraṇam
abhyastasya
ity
ekayogena
siddhe
pr̥thagyogakaranam
anabhyastanimittapratyayavyavadhāne
samprasāraṇābhāvajñāpanārtham
/
hvayakam
icchati
hvāyakīyate
/
hvāyakīyateḥ
san
jihvāyakīyiṣati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
605
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL