Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
udupadhad bhava-adikarmanor anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
udupadhād
bhāva
-
ādikarma
ṇ
or
anyatarasyām
||
PS
_
1
,
2
.
21
||
_____
START
JKv
_
1
,
2
.
21
:
niṣṭhā
seṇ
na
kit
iti
vartate
/
udupadhād
dhātoḥ
paro
bhāve
ādikarmaṇi
ca
vartamāno
niṣṭhā
-
pratyayaḥ
seḍ
-
anyatarasyāṃ
na
kid
bhavati
/
dyutitatmanena
,
dyotitamanena
/
pradyutitaḥ
,
pradyotitaḥ
muditamanena
,
moditamanena
/
pramuditaḥ
,
pramoditaḥ
/
udupadhāt
iti
kim
?
likhitamanena
/
bhāva
-
ādikarmaṇoḥ
iti
kim
?
rucitaṃ
kārṣāpaṇaṃ
dadāti
/
seṭ
ity
eva
/
prabhukta
odanaḥ
/
vyavasthita
-
vibhāṣā
ca
-
iyam
/
tena
śab
-
vikaraṇānām
eva
bhavati
/
gudha
pariveṣṭane
,
gudhitam
ity
atra
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL