Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

apaspr̥dhethām-ānr̥cur-ānr̥huś-cicyuetityāja-śrātā śritam-āśīrāśīrtā || PS_6,1.36 ||


_____START JKv_6,1.36:

chandasi iti vartate /
apaspr̥dhethām iti spardha saṅgharṣe ity asya laṅi āthāmi dvivarcanaṃ rephasya saṃprasāraṇam akāralopaś ca nipātanāt /
indraś ca viṣṇo yad apaspr̥dhethām /
apaspardhethām iti bhāṣāyām /
apara āha - spardheḥ apapūrvasya liṅi āthāmi samprasaraṇam akāralopaś ca nipātanāt /
bahulaṃ chandasyamaṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /
atra pratyudāharaṇam apāspardhethām iti bhaṣāyām /
ānr̥cuḥ, ānr̥huḥ iti /
arca pūjāyām, arha pūjāyam ity anayor dhātvoliṭyusi samprasāraṇam akāralopaś ca nipātanāt /
tato dvirvacanam, uradatvam, ata ādeḥ (*7,4.70) iti dīrghatvam /
tasmān nuḍ dvihalaḥ (*7,4.71) iti nuḍāgamaḥ /
ya ugrā arkamānr̥cuḥ /
na vasūnyānr̥huḥ /
ānarcuḥ, ānarhuḥ iti bhāṣāyām /

[#606]

cicyuṣe /
cyuṅ gatau ity asya dhātoḥ liti seśabde abhyāsaya samprasāraṇam aniṭ ca nipātanāt /
cicyuṣe /
cucyuviṣe iti bhāṣāyām /
tityāja /
tyaja hānau ity asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ nipātyate /
tityāja /
tatyāja iti bhāṣāyām /
śrātāḥ iti /
śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /
śrātāsta indrasomāḥ /
śritam iti tasya+eva śrīṇāteḥ hrasvatvam /
somo gaurī adhiśritaḥ /
śritā no gr̥hāḥ /
anayoḥ śrābhāvaśribhāvayor viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva eva, anyatra śribhāvaḥ iti /
somād anyatra kvacid ekasminn api śrābhāvo dr̥śyate /
yadi śrāto juhotana /
tasya śrātāḥ iti bahuvacanasya avivakṣitatvād upasaṃgraho draṣṭavyaḥ /
āśīḥ, āśīrtaḥ iti /
tasya+eva śrīṇāter āṅpūrvasya kvipi niṣṭhāyāṃ ca śīrādeśaḥ, niṣṭhāyāś ca natvābhāvo nipātanāt /
tāmāśīrā duhanti /
āśīrta ūrjam /
kṣīrair madhyata āśīrtaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL