Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
apasprrdhetham-anrrcur-anrrhus-cicyusetityaja-sratah sritam-asirasirtah
Previous
-
Next
Click here to hide the links to concordance
apaspr
̥
dhethām-
ānr
̥
cur-
ānr
̥
huś-
cicyu
ṣ
etityāja-
śrātā
ḥ
śritam
-
āśīrāś
īrtā
ḥ
||
PS
_
6
,
1
.
36
||
_____
START
JKv
_
6
,
1
.
36
:
chandasi
iti
vartate
/
apaspr̥dhethām
iti
spardha
saṅgharṣe
ity
asya
laṅi
āthāmi
dvivarcanaṃ
rephasya
saṃprasāraṇam
akāralopaś
ca
nipātanāt
/
indraś
ca
viṣṇo
yad
apaspr̥dhethām
/
apaspardhethām
iti
bhāṣāyām
/
apara
āha
-
spardheḥ
apapūrvasya
liṅi
āthāmi
samprasaraṇam
akāralopaś
ca
nipātanāt
/
bahulaṃ
chandasyamaṅyoge
'
pi
(*
6
,
4
.
75
)
ity
aḍāgamābhāvaḥ
/
atra
pratyudāharaṇam
apāspardhethām
iti
bhaṣāyām
/
ānr̥cuḥ
,
ānr̥huḥ
iti
/
arca
pūjāyām
,
arha
pūjāyam
ity
anayor
dhātvoliṭyusi
samprasāraṇam
akāralopaś
ca
nipātanāt
/
tato
dvirvacanam
,
uradatvam
,
ata
ādeḥ
(*
7
,
4
.
70
)
iti
dīrghatvam
/
tasmān
nuḍ
dvihalaḥ
(*
7
,
4
.
71
)
iti
nuḍāgamaḥ
/
ya
ugrā
arkamānr̥cuḥ
/
na
vasūnyānr̥huḥ
/
ānarcuḥ
,
ānarhuḥ
iti
bhāṣāyām
/
[#
606
]
cicyuṣe
/
cyuṅ
gatau
ity
asya
dhātoḥ
liti
seśabde
abhyāsaya
samprasāraṇam
aniṭ
ca
nipātanāt
/
cicyuṣe
/
cucyuviṣe
iti
bhāṣāyām
/
tityāja
/
tyaja
hānau
ity
asay
dhātoḥ
liṭi
abhyāsasya
samprasāraṇaṃ
nipātyate
/
tityāja
/
tatyāja
iti
bhāṣāyām
/
śrātāḥ
iti
/
śrīñ
pāke
ity
etasya
dhātoḥ
niṣṭhāyāṃ
śrābhāvaḥ
/
śrātāsta
indrasomāḥ
/
śritam
iti
tasya
+
eva
śrīṇāteḥ
hrasvatvam
/
somo
gaurī
adhiśritaḥ
/
śritā
no
gr̥hāḥ
/
anayoḥ
śrābhāvaśribhāvayor
viṣayavibhāgam
icchati
,
someṣu
bahuṣu
śrābhāva
eva
,
anyatra
śribhāvaḥ
iti
/
somād
anyatra
kvacid
ekasminn
api
śrābhāvo
dr̥śyate
/
yadi
śrāto
juhotana
/
tasya
śrātāḥ
iti
bahuvacanasya
avivakṣitatvād
upasaṃgraho
draṣṭavyaḥ
/
āśīḥ
,
āśīrtaḥ
iti
/
tasya
+
eva
śrīṇāter
āṅpūrvasya
kvipi
niṣṭhāyāṃ
ca
śīrādeśaḥ
,
niṣṭhāyāś
ca
natvābhāvo
nipātanāt
/
tāmāśīrā
duhanti
/
āśīrta
ūrjam
/
kṣīrair
madhyata
āśīrtaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL