Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na samprasarane samprasaranam
Previous
-
Next
Click here to hide the links to concordance
na
samprasāra
ṇ
e
samprasāra
ṇ
am
||
PS
_
6
,
1
.
37
||
_____
START
JKv
_
6
,
1
.
37
:
samprasārane
parataḥ
pūrvasya
yaṇaḥ
samprasāraṇaṃ
na
bhavati
/
vyadha
-
viddhaḥ
/
vyaca
-
vicitaḥ
/
vyeñ
-
saṃvītaḥ
/
ekayogalakṣanam
api
samprasāraṇam
ata
eva
vacanāt
prathamaṃ
parasya
yaṇaḥ
kriyate
,
pūrvasya
ca
prasaktaṃ
pratiṣidhyate
/
samprasāraṇam
iti
vartamāne
punaḥ
samprasāranagrahaṇaṃ
videśasthasya
api
samprasāraṇasya
pratiṣedho
yathā
syāt
iti
/
śva
-
yuva
-
maghonām
ataddhite
(*
6
,
4
.
133
) -
yūnaḥ
/
yūnā
/
samprasāraṇagrahaṇasāmarthyāt
eva
pūrvasya
pratiṣedhe
vaktavye
svarṇadīrghatvam
ekādeśo
na
sthānivad
bhavati
/
sati
vā
sthānivattve
vyavadhānametāvadāśrayiṣyate
/
r̥ci
trer
uttarapadād
ilopaś
chandasi
/
r̥ci
parataḥ
treḥ
samprasāraṇam
bhavati
uttarapadād
ilopaś
ca
chandasi
viṣaye
/
tisra
r̥caḥ
yasmin
tat
tr̥caṃ
sūktam
/
tr̥caṃ
sāma
/
r̥kpūrabdhūḥpathāmānakṣe
(*
5
,
4
.
74
)
iti
samāsāntaḥ
/
chandasi
ti
kim
?
tyr̥caṃ
karma
/
rayermatau
bahulam
/
rayiśabdasya
chandasi
viṣaye
matau
parato
bahulaṃ
samprasāraṇaṃ
bhavati
/
ā
revānetu
no
viśaḥ
/
na
ca
bhavati
/
rayimān
puṣṭivardhanaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
607
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL