Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na samprasārae samprasāraam || PS_6,1.37 ||


_____START JKv_6,1.37:

samprasārane parataḥ pūrvasya yaṇaḥ samprasāraṇaṃ na bhavati /
vyadha - viddhaḥ /
vyaca - vicitaḥ /
vyeñ - saṃvītaḥ /
ekayogalakṣanam api samprasāraṇam ata eva vacanāt prathamaṃ parasya yaṇaḥ kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /
samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ videśasthasya api samprasāraṇasya pratiṣedho yathā syāt iti /
śva-yuva-maghonām ataddhite (*6,4.133) - yūnaḥ /
yūnā /
samprasāraṇagrahaṇasāmarthyāt eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam ekādeśo na sthānivad bhavati /
sati sthānivattve vyavadhānametāvadāśrayiṣyate /
r̥ci trer uttarapadād ilopaś chandasi /
r̥ci parataḥ treḥ samprasāraṇam bhavati uttarapadād ilopaś ca chandasi viṣaye /
tisra r̥caḥ yasmin tat tr̥caṃ sūktam /
tr̥caṃ sāma /
r̥kpūrabdhūḥpathāmānakṣe (*5,4.74) iti samāsāntaḥ /
chandasi ti kim ? tyr̥caṃ karma /
rayermatau bahulam /
rayiśabdasya chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ bhavati /
ā revānetu no viśaḥ /
na ca bhavati /
rayimān puṣṭivardhanaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#607]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL