Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ad eca upadese 'siti
Previous
-
Next
Click here to hide the links to concordance
ād
eca
upadeśe
'
śiti
||
PS
_
6
,
1
.
45
||
_____
START
JKv
_
6
,
1
.
45
:
dhātoḥ
iti
vartate
/
ejanto
yo
dhātur
upadeśe
tasya
akārādeśo
bhavati
,
śiti
tu
pratyaye
na
bhavati
/
glai
-
glātā
/
glātum
/
glātavyam
/
śo
-
niśātā
/
niśātum
/
niśātavyam
/
ecaḥ
iti
kim
?
kartā
/
hartā
/
upadeśe
iti
kim
?
cetā
/
stotā
/
aśiti
iti
kim
?
glāyati
/
mlāyati
/
kathaṃ
jagle
,
mamle
?
na
+
evaṃ
vijñāyate
,
śakāra
id
yasya
so
'
yaṃ
śit
iti
,
kiṃ
tarhi
,
śa
eva
it
śit
/
tatra
yasmin
vidhistadādāvalgrahaṇe
iti
śidādau
pratyaye
pratiṣedhaḥ
/
eś
śakārānto
bhavati
/
aśiti
iti
prasajyapratiṣedho
'
yam
,
tena
etad
āttvam
anaimittikaṃ
prāg
eva
pratyayotpatter
bhavati
iti
,
suglaḥ
,
sumlaḥ
iti
ātaścopasarge
(*
3
,
1
.
136
)
iti
kapratyayaḥ
,
suglānaḥ
,
sumlānaḥ
iti
āto
yuc
(*
3
,
3
.
128
)
ity
evam
ādi
siddham
bhavati
iti
/
ākārādhikārastvayaṃ
nityaṃ
samyateḥ
(*
6
,
1
.
57
)
iti
yāvat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL