Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
sidhyater aparalaukike
Previous
-
Next
Click here to hide the links to concordance
sidhyater
apāralaukike
||
PS
_
6
,
1
.
49
||
_____
START
JKv
_
6
,
1
.
49
:
ṇau
ity
anuvartate
/
ṣidhu
hiṃsāsamrādhyoḥ
ity
asya
dhātoḥ
apāralaukike
'
rthe
vartamānasya
ecaḥ
sthāne
ṇau
parataḥ
ākārādeśo
bhavati
/
annaṃ
sādhayati
/
grāmaṃ
sādhayati
/
apāralaukike
iti
kim
?
tapastāpasaṃ
sedhayati
/
svānyevainaṃ
karmāṇi
sedhayanti
/
atra
hi
sidhyatiḥ
pāralaukike
jñānaviśeṣe
vartate
/
tāpasaḥ
sidhyati
jñānaviśeṣamāsādayati
,
taṃ
tapaḥ
prayuṅkte
/
sa
ca
jñānaviśeṣaḥ
utpannaḥ
paraloke
janmāntare
phalam
abhyudayalakṣaṇam
upasaṃharan
paralokaprayojano
bhavati
/
iha
kasmān
na
bhavati
,
annaṃ
sādhayati
brāhmanebhyo
dāsyāmi
iti
?
sidhyate
-
ratrārtho
niṣpattiḥ
/
tasyāḥ
prayojanam
annam
/
tasya
yad
dānaṃ
tat
pāralaukikam
,
na
punaḥ
siddhir
eva
iti
na
ātvaṃ
paryudasyate
/
sakṣāt
paralokaprayojane
ca
sidhyarthe
kr̥tavakāśaṃ
vacanam
evaṃ
viṣayaṃ
na
avagāhate
/
sidhyateḥ
iti
śyanā
nirdeśaḥ
,
ṣidha
gatyām
ity
asya
bhauvādikasya
nivr̥ttyarthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL