Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sidhyater apāralaukike || PS_6,1.49 ||


_____START JKv_6,1.49:

ṇau ity anuvartate /
ṣidhu hiṃsāsamrādhyoḥ ity asya dhātoḥ apāralaukike 'rthe vartamānasya ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /
annaṃ sādhayati /
grāmaṃ sādhayati /
apāralaukike iti kim ? tapastāpasaṃ sedhayati /
svānyevainaṃ karmāṇi sedhayanti /
atra hi sidhyatiḥ pāralaukike jñānaviśeṣe vartate /
tāpasaḥ sidhyati jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /
sa ca jñānaviśeṣaḥ utpannaḥ paraloke janmāntare phalam abhyudayalakṣaṇam upasaṃharan paralokaprayojano bhavati /
iha kasmān na bhavati, annaṃ sādhayati brāhmanebhyo dāsyāmi iti ? sidhyate - ratrārtho niṣpattiḥ /
tasyāḥ prayojanam annam /
tasya yad dānaṃ tat pāralaukikam, na punaḥ siddhir eva iti na ātvaṃ paryudasyate /
sakṣāt paralokaprayojane ca sidhyarthe kr̥tavakāśaṃ vacanam evaṃ viṣayaṃ na avagāhate /
sidhyateḥ iti śyanā nirdeśaḥ, ṣidha gatyām ity asya bhauvādikasya nivr̥ttyarthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL