Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mīnāti-minoti-ā lyapi ca || PS_6,1.50 ||


_____START JKv_6,1.50:

ādeca upadeśe (*6,1.45) iti vartate /
mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati /
pramātā /
pramātavyam /
pramātum /
pramāya /
nimātā /
nimātavyam /
nimātum /
nimāya /
upadātā /
upadātavyam /
upadātum /
upadāya /
upadeśe eva ātvavidhānād ivarṇāntalakṣaṇaḥ pratyayo na bhavati /
ākāralakṣaṇaś ca bhavati, upadāyo vartate /
īṣadupadānam iti ghañyucau bhavataḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL