Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā līyate || PS_6,1.51 ||


_____START JKv_6,1.51:

lyapi iti vartate, ādeca upadeśe iti ca /
līṅ śleṣaṇe iti divādiḥ /
śleṣaṇe iti kryādiḥ /
tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /
līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe eva alo 'ntyasya sthāne vibhāṣā ākārādeśo bhavati /
vilatā /
vilātum /
vilātavyam /
vilāya /
viletā /
viletum /
viletavyam /
vilīya /
nimimīliyaṃ khalacoḥ pratiṣedho vaktavyaḥ /
īṣat pramayaḥ /
pramayo vartate /
īṣannimayaḥ /
nimayo vartate /
īṣad vilayaḥ /
vilayo vartate /
atra tu liyo vyavasthitavibhāṣāvijñānāt siddham /
evaṃ ca pralambhanaśālīnīkaranayoś ca ṇau nityamāttvaṃ bhavati, kastvāmullāpayate, śyeno vartikāmullāpayate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#610]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL