Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa liyateh
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
līyate
ḥ
||
PS
_
6
,
1
.
51
||
_____
START
JKv
_
6
,
1
.
51
:
lyapi
iti
vartate
,
ādeca
upadeśe
iti
ca
/
līṅ
śleṣaṇe
iti
divādiḥ
/
lī
śleṣaṇe
iti
kryādiḥ
/
tayoḥ
ubhayoḥ
api
yakā
nirdeśaḥ
smaryate
/
līyater
dhatoḥ
lyapi
ca
ecaśca
viṣaye
upadeśe
eva
alo
'
ntyasya
sthāne
vibhāṣā
ākārādeśo
bhavati
/
vilatā
/
vilātum
/
vilātavyam
/
vilāya
/
viletā
/
viletum
/
viletavyam
/
vilīya
/
nimimīliyaṃ
khalacoḥ
pratiṣedho
vaktavyaḥ
/
īṣat
pramayaḥ
/
pramayo
vartate
/
īṣannimayaḥ
/
nimayo
vartate
/
īṣad
vilayaḥ
/
vilayo
vartate
/
atra
tu
liyo
vyavasthitavibhāṣāvijñānāt
siddham
/
evaṃ
ca
pralambhanaśālīnīkaranayoś
ca
ṇau
nityamāttvaṃ
bhavati
,
kastvāmullāpayate
,
śyeno
vartikāmullāpayate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
610
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL