Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bibheter hetubhaye || PS_6,1.56 ||


_____START JKv_6,1.56:

ṇau iti vartate, vibhāṣā iti ca /
hetur iha pāribhāṣikaḥ svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya sākṣād hetuḥ, tadbhayam hetubhayam /
tatra vartamānasya ñibhī bhaye ity asya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati /
muṇḍo bhāpayate, muṇḍo bhīṣayate /
jaṭilo bhāpayate, jaṭilo bhīṣayate /
bhīsmyor hetubhaye (*1,3.38) ity ātmanepadam /
bhiyo hetubhaye ṣuk (*7,3.40) /
sa ca āttvapakṣe na bhavati /
libhiyoḥ īkārapraśleṣanirdeśād īkārāntasya bhiyaḥ ṣuk vidhīyate /
hetubhaye iti kim ? kuñcikayainaṃ bhāyayati /
atra hi kuñcikāto bhayaṃ karaṇāt, na hetor devadattāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL