Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
bibheter hetubhaye
Previous
-
Next
Click here to hide the links to concordance
bibheter
hetubhaye
||
PS
_
6
,
1
.
56
||
_____
START
JKv
_
6
,
1
.
56
:
ṇau
iti
vartate
,
vibhāṣā
iti
ca
/
hetur
iha
pāribhāṣikaḥ
svatantrasya
prayojakaḥ
,
tato
yad
bhayam
,
sa
yasya
bhayasya
sākṣād
hetuḥ
,
tadbhayam
hetubhayam
/
tatra
vartamānasya
ñibhī
bhaye
ity
asya
dhātoḥ
ṇau
parataḥ
vibhāṣā
ākārādeśo
bhavati
/
muṇḍo
bhāpayate
,
muṇḍo
bhīṣayate
/
jaṭilo
bhāpayate
,
jaṭilo
bhīṣayate
/
bhīsmyor
hetubhaye
(*
1
,
3
.
38
)
ity
ātmanepadam
/
bhiyo
hetubhaye
ṣuk
(*
7
,
3
.
40
) /
sa
ca
āttvapakṣe
na
bhavati
/
libhiyoḥ
īkārapraśleṣanirdeśād
īkārāntasya
bhiyaḥ
ṣuk
vidhīyate
/
hetubhaye
iti
kim
?
kuñcikayainaṃ
bhāyayati
/
atra
hi
kuñcikāto
bhayaṃ
karaṇāt
,
na
hetor
devadattāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL