Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anudattasya ca rdupadhasya anyatarsyam
Previous
-
Next
Click here to hide the links to concordance
anudāttasya
ca
rdupadhasya
anyatarsyām
||
PS
_
6
,
1
.
59
||
_____
START
JKv
_
6
,
1
.
59
:
upadeśe
iti
vartate
,
jñalyam
akiti
iti
ca
/
upadeśe
'
nudāttasya
dhātoḥ
r̥kāropadhasya
jñalādāvakiti
pratyaye
parato
'
nyatarasyām
amāgamo
bhavati
/
traptā
,
tarpitā
,
tarptā
/
draptā
,
darpitā
,
darptā
/
tr̥pa
prīṇane
,
dr̥pa
harṣamocanayoḥ
,
ity
etau
radhādī
dhatū
,
tayoḥ
iḍāgamaḥ
radhādibhyaś
ca
(*
7
,
2
.
45
)
iti
vikalpyate
/
anudāttopadeśaḥ
punar
amartha
eva
/
anudāttasya
iti
kim
?
varḍhā
,
varḍhum
,
varḍhavyam
/
vr̥hū
udyamane
ity
ayam
udāttopadeśaḥ
ūditvāccāsyeḍ
vikalopyate
/
r̥dupadhasya
iti
kim
?
bhettā
/
chettā
/
jñali
ity
eva
,
tarpaṇam
/
darpaṇam
/
akiti
ity
eva
,
tr̥ptaḥ
/
dr̥ptaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL