Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
aci sirsah
Previous
-
Next
Click here to hide the links to concordance
aci
śīr
ṣ
a
ḥ
||
PS
_
6
,
1
.
62
||
_____
START
JKv
_
6
,
1
.
62
:
śjādau
taddhite
śirasaḥ
śīrṣaśabdaḥ
ādeśo
bhavati
/
hastiśirasaḥ
apatyaṃ
hāstiśīrṣiḥ
/
bāhvādibhyaś
ca
(*
4
,
1
.
96
)
iti
iñ
/
sthūlaśirasaḥ
idaṃ
sthau
laśīrṣam
/
śīrṣanbhāve
hi
an
(*
6
,
4
.
167
)
iti
prakr̥tibhāvaḥ
syāt
/
hāstiśīrṣiśabdāt
striyām
iño
'
ṇ
-
iñor
anārṣayoḥ
ṣyaṅādeśe
kr̥te
śīrṣasya
śiraḥśabdagrahaṇena
grahaṇāt
śīrṣannādeśaḥ
prāpnoti
/
tatra
prakr̥tibhāve
sati
hāstiśīrṣaṇyā
ity
aniṣṭaṃ
rūpaṃ
syāt
/
iṣyate
tu
hāstiśīrṣyā
iti
/
tat
katham
?
kartavyo
'
tra
yatnaḥ
/
aṇiñantād
vā
paraḥ
pratyayaḥ
ṣyaṅāśrayitavyaḥ
,
tatra
yasya
+
iti
lopasya
sthānivadbhāvād
vyavadhānam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL