Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aci śīra || PS_6,1.62 ||


_____START JKv_6,1.62:

śjādau taddhite śirasaḥ śīrṣaśabdaḥ ādeśo bhavati /
hastiśirasaḥ apatyaṃ hāstiśīrṣiḥ /
bāhvādibhyaś ca (*4,1.96) iti /
sthūlaśirasaḥ idaṃ sthau laśīrṣam /
śīrṣanbhāve hi an (*6,4.167) iti prakr̥tibhāvaḥ syāt /
hāstiśīrṣiśabdāt striyām iño '-iñor anārṣayoḥ ṣyaṅādeśe kr̥te śīrṣasya śiraḥśabdagrahaṇena grahaṇāt śīrṣannādeśaḥ prāpnoti /
tatra prakr̥tibhāve sati hāstiśīrṣaṇyā ity aniṣṭaṃ rūpaṃ syāt /
iṣyate tu hāstiśīrṣyā iti /
tat katham ? kartavyo 'tra yatnaḥ /
aṇiñantād paraḥ pratyayaḥ ṣyaṅāśrayitavyaḥ, tatra yasya+iti lopasya sthānivadbhāvād vyavadhānam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL