Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pad-dan-no-mās-hr̥n-niś-asan-an-doan-yakañ-chakann-udann-āsañ chasprabhr̥tiu || PS_6,1.63 ||


_____START JKv_6,1.63:

pāda danta nāsikā māsa hr̥daya niśā asr̥j yūṣa doṣa yakr̥t śakr̥t udaka āsana ity eteṣāṃ śabdānāṃ sthāne śasprabhr̥tipratyayeṣu parataḥ pad dat nas mās hr̥d niś asan yūṣan doṣan yakan śakan udan āsan ity ete ādeśāḥ yathāsaṅkhyaṃ bhavanti /
pad - nipadaścaturo jahi /
padā vartaya goduham /
pādaḥ pat (*6,4.130) /
dat - dato dhāvate tasyai śyāvadan /
nas - sūkarastvā khanannasā /
mās - māsi tvā paśyāmi cakṣuṣā /
hr̥d - hr̥dā pūtaṃ manasā jātavedo /
niś - amāvāsyāyāṃ niśi yajet /
asan - asikto 'snā 'varohati /
yūṣan - pātrāṇi yūṣṇa āsecanāni /
doṣan - yatte doṣṇo daurbhāgyam /
yakan - yakno 'vadyati /
śakan - śakno 'vadyati /
udan - udno divyasya no dehi /
āsan - āsani kiṃ labhe madhūni /
śasprabhr̥tiṣu iti kim ? pādau te pratipīḍyau /
nāsike te kr̥śe /
kecid atra chandasi ity anuvartayanti /
apare punar aviśeṣeṇa+icchanti /
tathā hi bhāṣāyām api padādayaḥ śabdāḥ prayujyante /
vyāyāmakṣuṇṇagātrasya padbhyāmudvartitasya ca /
vyādhayo na+upasarpanti vainateryāmavoragāḥ //
ity evam ādayaḥ /
anyatarasyām ity etad anuvartayanti /
tena pādādayo 'pi prayujyante /
śasprabhr̥tiṣu iti prakārārthe prabhr̥tiśabda iti śalā doṣaṇī ity atra api doṣannādeśo bhavati /
padādiṣu māṃspr̥tsnūnām upasaṅkhyānam /
māṃsa pr̥tanā sānu ity eteṣāṃ sthāne yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ bhavanti /
māṃspacanyā ukhāyāḥ /
māṃsapacanyā iti prāpte /
pr̥tsu martyam /
pr̥tanāsu martyam iti prāpte /
na te divo na pr̥thivyā adhisnuṣu /
adhisānuṣu iti prāpte /

[#613]

nas nāsikāyā yattaskṣudreṣu /
nāsikāyā nasbhāvo vaktavyaḥ yat tas kṣudra ity eteṣu parataḥ /
nasyam /
nastaḥ /
naḥkṣuḥ /
yati varṇanagarayor na+iti vaktavyam /
nāsikyo varṇaḥ /
nāsikyaṃ nagaraṃ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL