Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
pad-dan-no-mas-hrrn-nis-asan-yusan-dosan-yakañ-chakann-udann-asañ chasprabhrrtisu
Previous
-
Next
Click here to hide the links to concordance
pad
-
dan
-
no
-
mās
-
hr
̥
n-
niś
-
asan
-
yū
ṣ
an-
do
ṣ
an-
yakañ
-
chakann
-
udann
-
āsañ
chasprabhr
̥
ti
ṣ
u
||
PS
_
6
,
1
.
63
||
_____
START
JKv
_
6
,
1
.
63
:
pāda
danta
nāsikā
māsa
hr̥daya
niśā
asr̥j
yūṣa
doṣa
yakr̥t
śakr̥t
udaka
āsana
ity
eteṣāṃ
śabdānāṃ
sthāne
śasprabhr̥tipratyayeṣu
parataḥ
pad
dat
nas
mās
hr̥d
niś
asan
yūṣan
doṣan
yakan
śakan
udan
āsan
ity
ete
ādeśāḥ
yathāsaṅkhyaṃ
bhavanti
/
pad
-
nipadaścaturo
jahi
/
padā
vartaya
goduham
/
pādaḥ
pat
(*
6
,
4
.
130
) /
dat
-
yā
dato
dhāvate
tasyai
śyāvadan
/
nas
-
sūkarastvā
khanannasā
/
mās
-
māsi
tvā
paśyāmi
cakṣuṣā
/
hr̥d
-
hr̥dā
pūtaṃ
manasā
jātavedo
/
niś
-
amāvāsyāyāṃ
niśi
yajet
/
asan
-
asikto
'
snā
'
varohati
/
yūṣan
-
yā
pātrāṇi
yūṣṇa
āsecanāni
/
doṣan
-
yatte
doṣṇo
daurbhāgyam
/
yakan
-
yakno
'
vadyati
/
śakan
-
śakno
'
vadyati
/
udan
-
udno
divyasya
no
dehi
/
āsan
-
āsani
kiṃ
labhe
madhūni
/
śasprabhr̥tiṣu
iti
kim
?
pādau
te
pratipīḍyau
/
nāsike
te
kr̥śe
/
kecid
atra
chandasi
ity
anuvartayanti
/
apare
punar
aviśeṣeṇa
+
icchanti
/
tathā
hi
bhāṣāyām
api
padādayaḥ
śabdāḥ
prayujyante
/
vyāyāmakṣuṇṇagātrasya
padbhyāmudvartitasya
ca
/
vyādhayo
na
+
upasarpanti
vainateryāmavoragāḥ
//
ity
evam
ādayaḥ
/
anyatarasyām
ity
etad
anuvartayanti
/
tena
pādādayo
'
pi
prayujyante
/
śasprabhr̥tiṣu
iti
prakārārthe
prabhr̥tiśabda
iti
śalā
doṣaṇī
ity
atra
api
doṣannādeśo
bhavati
/
padādiṣu
māṃspr̥tsnūnām
upasaṅkhyānam
/
māṃsa
pr̥tanā
sānu
ity
eteṣāṃ
sthāne
yathāsaṅkhyam
māṃs
pr̥t
snu
ity
ete
ādeśāḥ
bhavanti
/
māṃspacanyā
ukhāyāḥ
/
māṃsapacanyā
iti
prāpte
/
pr̥tsu
martyam
/
pr̥tanāsu
martyam
iti
prāpte
/
na
te
divo
na
pr̥thivyā
adhisnuṣu
/
adhisānuṣu
iti
prāpte
/
[#
613
]
nas
nāsikāyā
yattaskṣudreṣu
/
nāsikāyā
nasbhāvo
vaktavyaḥ
yat
tas
kṣudra
ity
eteṣu
parataḥ
/
nasyam
/
nastaḥ
/
naḥkṣuḥ
/
yati
varṇanagarayor
na
+
iti
vaktavyam
/
nāsikyo
varṇaḥ
/
nāsikyaṃ
nagaraṃ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL