Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
dhatvadeh sah sah
Previous
-
Next
Click here to hide the links to concordance
dhātvāde
ḥ
ṣ
a
ḥ
sa
ḥ
||
PS
_
6
,
1
.
64
||
_____
START
JKv
_
6
,
1
.
64
:
dhātor
ādeḥ
ṣakārasya
sthāne
sakārādeśo
bhavati
/
ṣaha
-
sahate
/
ṣica
-
siñcati
/
dhātugrahaṇaṃ
kim
?
soḍaśa
/
ṣoḍan
/
ṣaṇḍaḥ
/
ṣaḍikaḥ
/
ādeḥ
iti
kim
?
kaṣati
/
laṣati
/
kr̥ṣati
/
ādeśa
pratyayayoḥ
(*
8
,
3
.
59
)
ity
atra
ṣatvavyavasthārtham
ṣādayo
dhātavaḥ
kecid
upadiṣṭāḥ
/
ke
punas
te
?
ye
tathā
paṭhyante
/
athavā
lakṣaṇaṃ
kriyate
,
ajdantyaparāḥ
sādayaḥ
ṣopadeśāḥ
smisvidisvadisvañjisvapitayaś
ca
,
sr̥pisr̥jistr̥styāsekṣr̥varjam
/
subdhātuṣṭhivuṣvaṣkatīnāṃ
satvapratiṣedho
vaktavyaḥ
/
ṣoḍīyati
/
ṣaṇḍīyati
/
ṣṭhīvati
/
ṣvaṣkate
/
ṣṭhivu
ity
asya
dvitīyasthakāraṣṭhakāraś
ca
+
iṣyate
/
tena
teṣṭhīvyate
,
ṭeṣṭhīvyate
iti
ca
abhyāsarūpaṃ
dvidhā
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL