Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lopo vyor vali || PS_6,1.66 ||


_____START JKv_6,1.66:

dhatoḥ iti prakr̥taṃ yat tad dhātvādeḥ iti punar dhātugrahaṇān nivr̥ttam /
tena dhātor adhātośca vakārayakārayoḥ vali parato lopo bhavati /
div - didivān, didivāṃsau, didivāṃsaḥ /
ūyī - ūtam /
knūyī - knūtam /
godhāyā ḍhrak (*4,1.129) /
ghaudheraḥ /
paceran /
yajeran /
vakārasya - jīveradānuk, jīradānuḥ /
sriveḥ - āsremāṇam /
uṇādayo bahulam (*3,3.1) iti bahulavacanāc ccḥ-voḥ ś-ūḍ-anunāsike ca (*6,4.19) iti ūṭḥ na bhavati /
bali iti kim ? ūyyate /
knūyyate /
ūrvaṃ lopagrahaṇaṃ kim ? verapr̥ktalopāt pūrvaṃ vali lopo yathā syāt /
kaṇḍūyateḥ kvip-kaṇḍūḥ /
lolūyateḥ - lolūḥ /
vraścādīnām upadeśasāmarthyāt vali lopo na bhavati /
vr̥ścati /
vavr̥śca ity atra api hi samprasāraṇahalādiḥśeṣayor bahiraṅgatvāt prāpnoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#614]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL