Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hal-y-ābbhyo dīrghāt su-ti-sy-apr̥kta hal || PS_6,1.68 ||


_____START JKv_6,1.68:

lopa iti vartate /
tad iha laukikena arthavat karmasādhanaṃ draṣṭavyam /
lupyate iti lopaḥ /
halantād, ṅyantād ābantāc ca dīrghāt paraṃ su ti si ity etad apr̥ktaṃ hal lupyate /
halantāt sulopaḥ - rājā /
takṣā /
ukhāsrat /
parṇadhvat /
ṅyantāt - kumārī /
gaurī /
śārṅgaravī /
ābantāt - khaṭvā /
bahurājā /
kārīṣagandhyā /
halantād eva tilopaḥ silopaś ca /
tatra tilopastāvat - abibhar bhavāt /
bhr̥ño laṅi tipi ślau bhr̥ñāmit ity abhyāsasya ittvam /
ajāgar bhabān /
silopaḥ-abhino 'tra acchino 'tra /
dasya rephaḥ /
halṅyābbhyaḥ iti kim ? grāmaṇīḥ /
senanīḥ /
dīrghāt iti kim ? niṣkauśāmbiḥ /
atikhaṭvaḥ /
sutisi iti kim ? abhaitsīt /
tipā sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /
apr̥ktam iti kim ? bhinatti /
chinatti /
hali iti kim ? bibheda /
ciccheda /
atha kimarthaṃ halantāt sutisināṃ lopo vidhīyate, saṃyogāntalopena+eva siddham ? na sidhyati /
rājā, takṣā ity atra saṃyogāntalopasya asiddhatvān nalopo na syāt /
ukhāsrat, parṇadhvat ity atra apadantatvād dattvaṃ ca na syāt /
abhino 'tra ity atra ato roraplutādaplute (*6,1.113) ity uttvaṃ na syāt /
abibhar bhavān ity atra tu rāt sasya (*8,3.24) iti niyamāl lopa eva na syāt /
saṃyogāntasya lope hi nalopādir na sidhyati /
rāttu te na+eva lopaḥ syād dhalas tasmād vidhīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL