Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
hal-ny-abbhyo dirghat su-ti-sy-aprrktam hal
Previous
-
Next
Click here to hide the links to concordance
hal
-
ṅ
y-
ābbhyo
dīrghāt
su
-
ti
-
sy
-
apr
̥
kta
ṃ
hal
||
PS
_
6
,
1
.
68
||
_____
START
JKv
_
6
,
1
.
68
:
lopa
iti
vartate
/
tad
iha
laukikena
arthavat
karmasādhanaṃ
draṣṭavyam
/
lupyate
iti
lopaḥ
/
halantād
,
ṅyantād
ābantāc
ca
dīrghāt
paraṃ
su
ti
si
ity
etad
apr̥ktaṃ
hal
lupyate
/
halantāt
sulopaḥ
-
rājā
/
takṣā
/
ukhāsrat
/
parṇadhvat
/
ṅyantāt
-
kumārī
/
gaurī
/
śārṅgaravī
/
ābantāt
-
khaṭvā
/
bahurājā
/
kārīṣagandhyā
/
halantād
eva
tilopaḥ
silopaś
ca
/
tatra
tilopastāvat
-
abibhar
bhavāt
/
bhr̥ño
laṅi
tipi
ślau
bhr̥ñāmit
ity
abhyāsasya
ittvam
/
ajāgar
bhabān
/
silopaḥ
-
abhino
'
tra
acchino
'
tra
/
dasya
rephaḥ
/
halṅyābbhyaḥ
iti
kim
?
grāmaṇīḥ
/
senanīḥ
/
dīrghāt
iti
kim
?
niṣkauśāmbiḥ
/
atikhaṭvaḥ
/
sutisi
iti
kim
?
abhaitsīt
/
tipā
sahacaritasya
siśabdasya
grahaṇāt
sico
grahaṇaṃ
na
asti
/
apr̥ktam
iti
kim
?
bhinatti
/
chinatti
/
hali
iti
kim
?
bibheda
/
ciccheda
/
atha
kimarthaṃ
halantāt
sutisināṃ
lopo
vidhīyate
,
saṃyogāntalopena
+
eva
siddham
?
na
sidhyati
/
rājā
,
takṣā
ity
atra
saṃyogāntalopasya
asiddhatvān
nalopo
na
syāt
/
ukhāsrat
,
parṇadhvat
ity
atra
apadantatvād
dattvaṃ
ca
na
syāt
/
abhino
'
tra
ity
atra
ato
roraplutādaplute
(*
6
,
1
.
113
)
ity
uttvaṃ
na
syāt
/
abibhar
bhavān
ity
atra
tu
rāt
sasya
(*
8
,
3
.
24
)
iti
niyamāl
lopa
eva
na
syāt
/
saṃyogāntasya
lope
hi
nalopādir
na
sidhyati
/
rāttu
te
na
+
eva
lopaḥ
syād
dhalas
tasmād
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL