Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

e hrasvāt sambuddhe || PS_6,1.69 ||


_____START JKv_6,1.69:

lopaḥ iti vartate, hal iti ca /
apr̥ktam iti na adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ kr̥tam /
eṅantāt prātipadikāt hrasvantāc ca paro hal lupyate sa cet sambuddher bhavati /
eṅantāt - he agne /
he vāyo /
hrasvāntāt - he devadatta /
he nadi /
he vadhu /
he kuṇḍa /
kuṇḍaśabdāt ato 'm (*7,1.24) iti am /
ami pūrvaḥ (*6,1.107) iti pūrvatve krte lahmātrasya makārasya lopaḥ /
he katarat ity atra ḍidayam adḍādeśaḥ, tatra ṭilope sati hrasvābhāvān na asti sambuddhilopaḥ /
eṅgrahaṇam kriyate sambuddhiguṇabalīyastvāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#615]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL