Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
punah ktva ca
Previous
-
Next
Click here to hide the links to concordance
pū
ṅ
a
ḥ
ktvā
ca
||
PS
_
1
,
2
.
22
||
_____
START
JKv
_
1
,
2
.
22
:
anyatarasyām
iti
na
svaryate
/
utara
-
sūtre
punar
vā
vacanāt
/
na
seṭ
iti
vartate
/
pūḍaśca
iṭ
vihitaḥ
kilśaḥ
ktvā
-
niṣṭhayoḥ
(*
7
,
2
.
50
),
pūṅaś
ca
(*
7
,
2
.
51
)
iti
/
pūḍaḥ
paro
niṣṭhā
-
pratyayaḥ
itvā
ca
seṇ
na
kid
bhavati
/
pavitaḥ
,
pavitavān
/
ktvā
-
pratyayasaya
na
ktvā
seṭ
(*
1
,
2
.
18
)
iti
seddha
eva
pratiṣedhaḥ
/
tasya
grahaṇamuttarārtham
/
tathā
ca
-
uktaṃ
nityam
akittvam
iḍādyoḥ
ktvā
-
niṣṭhayoḥ
ktvā
-
grahaṇam
uttara
-
artham
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
37
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL