Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

a ktvā ca || PS_1,2.22 ||

_____START JKv_1,2.22:

anyatarasyām iti na svaryate /
utara-sūtre punar vacanāt /
na seṭ iti vartate /
pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (*7,2.50), pūṅaś ca (*7,2.51) iti /
pūḍaḥ paro niṣṭhā-pratyayaḥ itvā ca seṇ na kid bhavati /
pavitaḥ, pavitavān /
ktvā-pratyayasaya na ktvā seṭ (*1,2.18) iti seddha eva pratiṣedhaḥ /
tasya grahaṇamuttarārtham /
tathā ca-uktaṃ nityam akittvam iḍādyoḥ ktvā-niṣṭhayoḥ ktvā-grahaṇam uttara-artham iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#37]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL