Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vanto yi pratyaye
Previous
-
Next
Click here to hide the links to concordance
vānto
yi
pratyaye
||
PS
_
6
,
1
.
79
||
_____
START
JKv
_
6
,
1
.
79
:
yo
'
yam
ecaḥ
syāne
vantādeśaḥ
okārasya
av
,
aukārasya
āv
,
sa
yakārādau
pratyaye
parato
bhavati
/
bābhravyaḥ
/
māṇḍavyaḥ
/
śaṅkavyaṃ
dāru
/
picavyaḥ
kārpāsaḥ
/
nāvyo
hradaḥ
/
vāntaḥ
iti
kim
?
rāyam
icchati
raiyati
/
yi
iti
kim
?
yobhyām
/
naubhyām
/
pratyaye
iti
kim
?
goyānam
/
nauyānam
/
[#
617
]
goryūtau
chandasi
/
gośabdasya
yūtau
parataḥ
chandasi
visaye
vāntādeśo
vaktavyaḥ
/
ā
no
mitrāvaruṇā
ghr̥tairgavyūtimukṣatam
/
chandasi
iti
kim
?
goyūtiḥ
/
adhvaparimāṇe
ca
/
goryūtau
parato
vāntādeśo
vaktavyaḥ
/
gavyūtimātram
adhvānaṃ
gataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL