Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vānto yi pratyaye || PS_6,1.79 ||


_____START JKv_6,1.79:

yo 'yam ecaḥ syāne vantādeśaḥ okārasya av, aukārasya āv, sa yakārādau pratyaye parato bhavati /
bābhravyaḥ /
māṇḍavyaḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
nāvyo hradaḥ /
vāntaḥ iti kim ? rāyam icchati raiyati /
yi iti kim ? yobhyām /
naubhyām /
pratyaye iti kim ? goyānam /
nauyānam /

[#617]

goryūtau chandasi /
gośabdasya yūtau parataḥ chandasi visaye vāntādeśo vaktavyaḥ /
ā no mitrāvaruṇā ghr̥tairgavyūtimukṣatam /
chandasi iti kim ? goyūtiḥ /
adhvaparimāṇe ca /
goryūtau parato vāntādeśo vaktavyaḥ /
gavyūtimātram adhvānaṃ gataḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL