Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dhātos tannimittasya+eva || PS_6,1.80 ||


_____START JKv_6,1.80:

ecaḥ iti vartate, vānto yi pratyaye iti ca /
dhātor ya ec tannimitto yakārādipratyayanimittaḥ, tasya yakārādau pratyaye parato vāntādeśo bhavati /
lavyam /
pavyam /
avaśyalāvyam /
avaśyapāvyam /
dhātoḥ iti kim ? prātipadikasya niyamo ma bhūt /
tatra ko doṣaḥ ? bābhravyaḥ ity atraa+eva syāt, iha na syāt gavyam, nāvyam iti /
tannimittasya iti kim ? atannimittasya bhūt /
upoyate /
auyata /
lauyamāniḥ /
pauyamāniḥ /
ata (*4,1.95) /
evakārakaraṇam kim ? dhātvavadhāraṇam yathā syāt, tannimittāvadhāraṇam bhūt iti tānimittasya hi dhātoś ca adhātoś ca bhavati /
bābhravyaḥ /
avaśyalāvyam /
lavam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL