Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhyyapravayye ca cchandasi || PS_6,1.83 ||


_____START JKv_6,1.83:

bibheter dhātoḥ rapurvasya ca ity etasy yati pratyaye parataḥ chandasi viṣaye ayādeśaḥ nipātyate /
bhyyaṃ kilāsīt /
vatsatarī pravayyā /
bhayyeti kr̥tyalyuṭo bahulam (*3,3.113) ity apadāne yat pratyayaḥ /
bibhety asmād iti bhyyam /
pravyyā iti striyām eva nipātanam /
anyatra praveyam ity eva bhavati /
chandasi iti kim ? bheyam praveyam /
hradayyā āpa upasaṅkhyānam /
hradayyā āpaḥ /
hrade bhavā, bhave chandasi (*4,4.110) iti yat pratyayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#618]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL