Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ekah purvaparayoh
Previous
-
Next
Click here to hide the links to concordance
eka
ḥ
pūrvaparayo
ḥ
||
PS
_
6
,
1
.
84
||
_____
START
JKv
_
6
,
1
.
84
:
adhikāro
'
yam
/
khyatyāt
parasya
(*
6
,
1
.
112
)
iti
prāg
etasmāt
sūtrāt
iti
uttaraṃ
yad
vakṣyāmas
tatra
pūrvasya
parasya
dvayor
api
sthāne
ekādeśo
bhavati
ity
etad
veditavyam
/
vakṣyati
ād
guṇaḥ
(*
6
,
1
.
87
)
iti
/
tatra
aci
pūrvasya
avarṇāt
ca
parasya
sthāne
eko
guṇo
bhavati
/
khaṭvendraḥ
mālendraḥ
/
pūrvaparagrahaṇaṃ
dvayor
api
yugapadādeśapratipattyartham
,
ekasya
+
eva
hi
syāt
,
nobhe
saptamīpañcamyau
yugapat
prakalpike
bhavataḥ
iti
/
ekagrahaṇam
pr̥thagādeśanivr̥ttyarthaṃ
,
sthānibhedād
dhi
bhinnādiṣu
natvavad
dvāvādeśau
syātām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL