Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

eka pūrvaparayo || PS_6,1.84 ||


_____START JKv_6,1.84:

adhikāro 'yam /
khyatyāt parasya (*6,1.112) iti prāg etasmāt sūtrāt iti uttaraṃ yad vakṣyāmas tatra pūrvasya parasya dvayor api sthāne ekādeśo bhavati ity etad veditavyam /
vakṣyati ād guṇaḥ (*6,1.87) iti /
tatra aci pūrvasya avarṇāt ca parasya sthāne eko guṇo bhavati /
khaṭvendraḥ mālendraḥ /
pūrvaparagrahaṇaṃ dvayor api yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau yugapat prakalpike bhavataḥ iti /
ekagrahaṇam pr̥thagādeśanivr̥ttyarthaṃ, sthānibhedād dhi bhinnādiṣu natvavad dvāvādeśau syātām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL