Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
antadivac ca
Previous
-
Next
Click here to hide the links to concordance
antādivac
ca
||
PS
_
6
,
1
.
85
||
_____
START
JKv
_
6
,
1
.
85
:
ekaḥ
iti
vartate
,
pūrvaparayoḥ
iti
ca
/
ekaḥ
pūrvaparayoḥ
(*
6
,
1
.
84
)
iti
yo
'
yam
ekādeśo
vidhīyate
sa
pūrvasya
antavad
bhavati
,
parasyādivad
bhavati
/
yathā
tasyāntaḥ
ādir
vā
tadantarbhūtaḥ
tadgrahaṇena
gr̥hyate
,
tadvadekādeśo
'
pi
tadgrahaṇena
grhyate
ity
eṣo
'
tideśārthaḥ
/
brahmabandhūḥ
ity
atra
brahmabandhu
iti
prātipadikam
,
ūṅ
iti
aprātipadikam
,
tayoḥ
prātipadikāprātipadikayor
yaḥ
ekādeśaḥ
sa
prātipadikasya
antavad
bhavati
,
yathā
śakyate
kartuṃ
ṅyāp
prātipadikāt
(*
4
,
1
.
1
)
iti
svādividhiḥ
/
vr̥kṣau
ity
atra
subaukāraḥ
asubakāraḥ
,
tayoḥ
subasupor
ekādeśaḥ
supaḥ
ādivad
bhavati
,
yathā
śakyate
vaktuṃ
subantaṃ
padam
iti
/
varṇāśrayavidhau
ayam
anatādivadbhāvo
nisyate
/
tathā
hi
khaṭvābhiḥ
ity
atra
antavadbhāvābhāvāt
ato
bhisa
ais
(*
7
,
1
.
9
)
iti
na
bhavati
/
hvayateḥ
juhāva
iti
samprasāraṇapūrvatvasya
ādivadbhāvāhāvāt
āta
au
ṇalaḥ
(*
7
,
1
.
34
)
iti
na
bharvāta
/
asyai
aśvaḥ
,
asyā
aśvaḥ
iti
vr̥ddhir
eci
(*
6
,
1
.
88
)
iti
vr̥ddhiḥ
,
eṅaḥ
padāntādati
(*
6
,
1
.
109
)
ity
atra
vidhau
ādivan
na
bhavati
/
pūrvaparasamudāya
ekādeśasya
sthānī
,
sa
hi
tena
nivartayate
/
tatra
avayavayor
ānumānikaṃ
sthānitvam
iti
tadāśrayaṃ
kāryaṃ
sthānivadbhāvād
aprāptam
ity
antādivadbhāvo
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL